________________
सूत्रं
।
LA
सूयगडाङ्ग-1 एवामेव नस्थि केइ पुरिसे उवदंसेत्तारो-अयमाउसो ! आया इदं सरीरं । से जहा नामए केइ || द्वितीये
पुरिसे करतलाओ आमलकं अभिनिवट्टित्ताणं उवदंसेजा-अयमाउसो! करतले अयं आमलए, दीपिका
विविधएवामेव णस्थि केइ पुरिसे उवदंसेत्तारो-अयमाउसो ! आया इदं सरीरं । से जहा नामए केइ न्वितम् ।
दृष्टान्तैपुरिसे दहीओ नवनीयं अभिनिवट्टित्ताणं उवदंसेज्जा-अयमाउसो! नवनीयं अयं तु दही, एवामेव
रात्माभाव नत्थि केइ पुरिसे उवदंसेत्तारो-अयमाउसो ! आया इदं सरीरं । से जहा नामए केइ पुरिसे | प्रसाधनं तिलेहितो तेल्लं अभिनिवहिताणं उवदंसेजा-अयमाउसो ! तिल्ले अयं पिन्नाए, एवामेव नत्थि || केइ पुरिसे उवदंसेत्तारो-अयमाउसो! आया इदं सरीरं । से जहा नामए केइ पुरिसे इक्खूतो | खोतरसं अभिनिवट्टित्ताणं उवदंसेज्जा-अयमाउसो ! खोतरसे अयं छोए, एवामेव नत्थि केइ | पुरिसे उवदंसेत्तारो-अयमाउसो ! आया इदं सरीरं। से जहा नामए केइ पुरिसे अरणीतो | अग्गि अभिनिवद्वित्ताणं उवदंसेजा-अयमाउसो! अरणी अयमग्गी, एवामेव नत्थि के पुरिसे , उवदंसेत्तारो-अयमाउसो ! आया इदं सरीरं । एवं असंते असंविजमाणे जेसिं तं ॥१०॥
चारवा
कानाम् ।
S
For Private & Personal Use Only
Jain Education in
wwjainelibrary.org