SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ सूत्रं दीपिका द्वितीयेश्रु० प्रथम पुरुषकल्पचारवाकमतम् । न्वितम् ।। ॥८॥ लिप्तया श्रमणा ब्रामणसिद्धन प्रज्ञापयितारो बानीत भयात्रातारो वा तत्थ अन्नतरेणं धम्मेणं पन्नत्तारो भवंति, वयं इमेणं धम्मेणं पन्नवइस्सामो, से एवमायाणह भयंतारो जहा मए एस धम्मे सुअक्खाए सुपन्नचे भवति । तं जहा___व्याख्या-उग्रा उग्रपुत्राः, एवं भोगपुत्रादयोऽपि द्रष्टव्याः, शेषं सुगम, यावत्सेनापतिपुत्रा इति + । तेषां मध्ये कश्चिदेवैकः 'श्रद्धावान्' धर्मलिप्सुर्भवति । काममित्यवधृतार्थे । अवधृतमेतद्यथाऽयं धर्मश्रद्धालुः, अवधार्य च तं धर्मलिप्सुतया श्रमणा ब्राह्मणा वा 'सम्प्रधारितवन्तः' समालोचितवन्तो धर्मप्रतिबोधनिमित्तं तदन्तिकगमनाय, तत्र चान्यतरेण धर्मेण स्वसमयप्रसिद्धेन प्रज्ञापयितारो वयमित्येवं सम्प्रधार्य राजान्तिकं गत्वा एवमूचुस्तद्यथा-एतद्यथाऽहं कथयाम्यवमिति वक्ष्यमाणनीत्या 'भवन्तो' यूयं जानीत भयात्रातारो वा 'यथा' येन प्रकारेण मयैष धर्मः स्वाख्यात: सुप्रज्ञप्तो भवतीत्येवं तीर्थिकः स्वदर्शनानुरञ्जितोऽन्यस्यापि स्वाभिप्रायेण राजादेरुपदेशं ददाति । तत्राद्यपुरुषजातस्तजीवतच्छरीरवादी राजानमुद्दिश्यैवं धर्मदेशनां चक्रे, तद्यथा____ उढे पादतला अहे केसग्गमत्थया तिरियं तयपरियंते जीवे, एस आयपजवे कसिणे, एस जीवे जीवति, एस मए णो जीवति, सरीरे धरमाणे धरति विणटुम्मि य णो धरति । एयंत + नवरं-'लेच्छा 'त्ति लिप्सुकः, स च वणिगादिस्तथा 'प्रशास्तारो' बुद्ध्युपजीविनो मन्त्रिपभृतयः । इति वृहद्वृत्तौ। ॥८॥ For Private & Personal Use Only Tww.janeiorary.org Jan Education
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy