________________
आओगप्पओगसंपउत्ते विच्छडितपउरभत्तपाणे बहुदासदासीगोमहिसगवेलगप्पभूए [ पडिपुण्ण| कोसकोट्ठागाराउहागारे बलवं दुब्बल्लपच्चामित्ते ओहयकंटयं निहयकंटयं मलियकंटयं उद्धियकंटयं | अकंटयं ओहयसत्तू नि]हयसत्तू मलियसत्तू उद्धियसत्तू निजियसत्तू पराइयसत्तू ववगयदुन्भिक्खमारिभयविप्पमुकं, रायवण्णओ जहा उववाईए, जाव पसंतडिंबडमरं रजं पसाहेमाणे विहरति । तस्स णं रन्नो परिसा भवति ।
एतद्व्याख्यान औपपातिकोपाङ्गात् ज्ञातव्यं, यावत्ते राजान उपशान्तडिम्बडमरं* 'रलं "ति राज्यं प्रसाधयन्ति । तस्य चैवंविधगुणसम्पदुपेतस्य राज्ञ एवंविधा पर्षद्भवति । | उग्गा उग्गपुत्ता, भोगा भोगपुत्ता, इक्खागा इक्खागपुत्ता, नाया नायपुत्ता, कोरबा कोरव| पुत्ता, भट्टा भट्टपुत्ता, माहणा माहणपुत्ता, लेच्छई लेच्छइपुत्ता, पसत्थारो पसत्थारपुत्ता, सेणावई सेणावईपुत्ता, तेसिं च णं एगतीए सड्डीभवति कामं, तं समणा वा माहणा वा संपहारिंसु गमणाए ।
* " तत्र 'डिम्बः' परानीकथगालिको 'डमरं' स्वराष्ट्रक्षोभः, पर्यायौ वैतावत्यादरख्यापनार्थमुपात्तौ।" इनि ६० ।
Jain Education intern
For PrivatePersonal Use Only
.
w.jainelibrary.org