________________
सूयगडाङ्गसूत्रं
दीपिकान्वितम्
॥ ७ ॥
Jain Education Int
णं मणुयाणं एगे राया भवति ।
व्याख्या -' इह ' मनुष्यलोके, खलुर्वाक्यालङ्कारे, प्राच्यां प्रतीच्यामुदीच्यामपाच्यामन्यतरस्यां वा दिशि ' सन्ति ' विद्यन्ते 'एके' केचन तथाविधा मनुष्या आनुपूर्व्येण इमं लोकमाश्रित्योत्पन्ना भवन्ति । तानेव दर्शयति, तद्यथा-आार्या अनार्यास्तथा एके उच्चैर्गोत्रीया इक्ष्वाकुकुलप्रमुखाः, [एके] नीचैर्गोत्रीया, एके + दीर्घकायाः, एके ह्रस्वकायाः, एके सुवर्णाः, एके दुर्वर्णाः कृष्णरूक्षादिवर्णाः, एके 'सुरूपा:' सुविभक्तचारुदेहाः, एके 'दुरूपाः' बीभत्सदेहाः, एतेषां मध्ये कश्चिदेवैकस्तथाविधकर्मोदयाद्राजा भवति । स कीदृश: ?
महया हिमवंतमलयमंदरमहिंदसारे अचंतविसुद्धराय कुलवं सप्पसूए निरंतररायलक्खणविराइयंगमंगे बहुजणबहुमाणपूइते सवगुणसमिद्धे खत्तिए मुदिते मुद्धाभिसित्ते माउपिउ सुजाए दपिए सीमंकरे सीमंधरे खेमंकरे खेमंधरे मणुस्सिदे जणवयपिया जणवयपुरोहिए सेउकरे केउकरे नरपवरे पुरिसपवरे पुरिससीहे पुरिसआसीविसे पुरिसवरपुंडरीए पुरिसवरगंधहत्थी अड्डे दित्ते वित्ते विच्छिन्नविपुलभवणसयणासणजाणवाहणाइन्ने बहुजणबहुधणबहुजावर
+ " कायो' महाकायः प्रांशुत्वं तद्विद्यते येषां ते कायवन्तः " इति बृहद्वृत्तौ ।
For Private & Personal Use Only
द्वितीये श्रु० पुण्डरीको
पमराज
वर्णनम् ।
॥७॥
www.jainelibrary.org