________________
पुयगडा
110
H
दीपिकान्वितम् ।।
लोयं च खलु मए अप्पाहठ समणाउसो ! सा पुक्खारणी बुइया। कम्मं च खलु मए || २ श्रुतअप्पाहटु समणाउसो ! से उदए बुइए । कामभोगे य खलु मए अप्पाहटु समणाउसो! से स्कन्धे
आद्येऽ. स्रोए बुइए । जणजाणवयं च खलु मए अप्पाहहु समणाउसो ! ते बहवे पउमवरपुंडरीया बुइता।।
ध्ययने रायाणं च खल्लु मए अप्पाहटु समणाउसो ! से एगे महं पउमवरपुंडरीए बुइए । अन्नउत्थिया |
पुरुष. य खलु मए अप्पाहटु समणाउसो ! ते चत्तारि पुरिसजाया बुइता । धम्मं च खलु मए अप्पा
पश्नकस्यह९ समणाउसो! [ से भिक्खू बुइए । धम्मतित्थं च खलु मए अप्पाहद्दु समणाउसो ! से तीरे | दार्शन्तिबुइए । धम्मकहं च खलु मए अप्पाहटु समणाउसो ! से सद्दे बुइए । निवाणं च खलु मए | केऽव अप्पाहटु समणाउसो ! से उप्पाते बुइए । एवमेयं च खलु मए अप्पाहठ समणाउसो! से एव
तारणम्। मेयं बुइयं (सू०८)॥
व्याख्या--लोकमिति मनुष्यक्षेत्र, [च शब्दः, समुच्चये] खलुरिति वाक्यालङ्कारे, मया लोको मनुष्याऽऽधारस्तमात्मन्याहृत्य-व्यवस्थाप्य ' अपाहृत्य [वा' आत्मना वा मयाऽऽहत्य] न परोपदेशतः, सा पुष्करिणी पद्माधारभूतोक्ता । तथा कर्म चाष्टप्रकारं, यद्वलेन पुरुषपुण्डरीकाणि भवन्ति, तदुदकं दृष्टान्तत्वेन उपन्यस्त । कामभोगाश्च मया कईमोऽभिहितः,
|
॥६
॥
For Private & Personal Use Oy
w.jainalibrary.org
Jan Euro119
I