SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ पुयगडा 110 H दीपिकान्वितम् ।। लोयं च खलु मए अप्पाहठ समणाउसो ! सा पुक्खारणी बुइया। कम्मं च खलु मए || २ श्रुतअप्पाहटु समणाउसो ! से उदए बुइए । कामभोगे य खलु मए अप्पाहटु समणाउसो! से स्कन्धे आद्येऽ. स्रोए बुइए । जणजाणवयं च खलु मए अप्पाहहु समणाउसो ! ते बहवे पउमवरपुंडरीया बुइता।। ध्ययने रायाणं च खल्लु मए अप्पाहटु समणाउसो ! से एगे महं पउमवरपुंडरीए बुइए । अन्नउत्थिया | पुरुष. य खलु मए अप्पाहटु समणाउसो ! ते चत्तारि पुरिसजाया बुइता । धम्मं च खलु मए अप्पा पश्नकस्यह९ समणाउसो! [ से भिक्खू बुइए । धम्मतित्थं च खलु मए अप्पाहद्दु समणाउसो ! से तीरे | दार्शन्तिबुइए । धम्मकहं च खलु मए अप्पाहटु समणाउसो ! से सद्दे बुइए । निवाणं च खलु मए | केऽव अप्पाहटु समणाउसो ! से उप्पाते बुइए । एवमेयं च खलु मए अप्पाहठ समणाउसो! से एव तारणम्। मेयं बुइयं (सू०८)॥ व्याख्या--लोकमिति मनुष्यक्षेत्र, [च शब्दः, समुच्चये] खलुरिति वाक्यालङ्कारे, मया लोको मनुष्याऽऽधारस्तमात्मन्याहृत्य-व्यवस्थाप्य ' अपाहृत्य [वा' आत्मना वा मयाऽऽहत्य] न परोपदेशतः, सा पुष्करिणी पद्माधारभूतोक्ता । तथा कर्म चाष्टप्रकारं, यद्वलेन पुरुषपुण्डरीकाणि भवन्ति, तदुदकं दृष्टान्तत्वेन उपन्यस्त । कामभोगाश्च मया कईमोऽभिहितः, | ॥६ ॥ For Private & Personal Use Oy w.jainalibrary.org Jan Euro119 I
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy