SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ प्रयगडाज घ दीपिकान्वितम् । २ श्रुतस्कन्धे आधेडध्ययने दार्शन्तिकयोजना व्याख्या-अथ चतुर्थपुरुषादनन्तरं पञ्चमः पुरुषस्तस्यानि विशेषणानि-'भिक्षुः' पचनपाचनादिसावद्यानुष्ठानरहितो निर्दोषाहारभोजी रागद्वेषरहितः, अत एव 'लूहे' रूक्षा, संसाराब्धेस्तीरार्थी तथा खेदज्ञः, पूर्वव्याख्यानान्येवामूनि विशेषणानि, स च पश्चमः पुरुषो भिक्षुः, अन्यतरस्या दिशोऽनुदिशो वाऽऽगत्य तां पुष्करिणी, तस्याश्च तीरे स्थित्वा समन्ता. दवलोकयन् बहुमध्यदेशमागे तन्महदेकं पावरपुण्डरीकं पश्यति, ताँश्च चतुरः पुरुषान् पश्यति । किम्भूतान् ? त्यक्ततीरान् अप्राप्तपञ्चवरपुण्डरीकान् पङ्कजलावमग्नान्, पुनस्तीरमप्यागन्तुमशक्कान् दृष्ट्वा ततोऽसौ भिक्षुरेवमिति वक्ष्यमाणनीत्या वदेत् । तद्यथा-अहो !! इमे चत्वारः पुरुषा अखेदना यावत्रो मार्गस्य गतिपराक्रमज्ञाः । यथैते पुरुषाः एवं ज्ञातवन्तो, यथा-वयं पुण्डरीकमुत्क्षेप्स्याम:-उद्धरिष्यामः । न च तत् खलु पुण्डरीकमेवमनेन प्रकारेण उत्क्षेप्तव्यं, यथैते मन्यन्ते-वयं हेलयैवो. क्षेप्यामः, न तथोद्धारोऽस्य भविष्यति । परं अहमस्मि रूक्षो भिक्षुर्यावद्गतिपराक्रमज्ञः। एतद्गुणविशिष्टोऽहमेतत्पुण्डरीक'मुत्क्षेप्यामि' उत्खनिष्यामि-समुद्धरिष्यामि, 'एवमुक्त्वाऽसौ' नाभिकामेत्-तां पुष्करिणीं न प्रविशेत , तत्रस्थ एव | तस्यास्तीरे स्थित्वा तथाविधं शन्दं कुर्यात्तद्यथा-'ऊर्द्ध उत्पत', उत्पत खलु वाक्यालङ्कारे 'हे पावरपुण्डरीक ! तस्याः पुष्करिण्या मध्यदेशात् खमुत्पत (ख)मुत्पत' इत्येवं तच्छन्दश्रवणादनन्तरं तदुत्पतितमिति ॥ ५॥ एतदृष्टान्तमथ दार्शन्तिके योजयति, अथ श्रीमहावीरः स्वशिष्यानाहकिहिए नाए समणाउसो!, अढे पुण से जाणितत्वे भवति । भंते ति समणं भगवं महावीरं ॥५॥ For Private & Personal use only MywEjainelibrary.org Jain Education inte
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy