________________
साम्प्रतं पश्चमं पुरुषं तद्विलक्षणमधिकृत्याह
अह भिक्खू लूहे तीरट्ठी खेयन्ने जाव [गति]परक्कमन्नू अन्नतरीओ दिसाओ वा अणुदिसाओ वा आगम्म तं पुक्खरिणी, तीसे पुक्खरिणीए तीरे ठिच्चा पासति तं महं एगं पउमवरपुंडरीयं INT जाव पडिरूवं, ते तत्थ चत्तारि पुरिसजाए पासति पहीणे तीरं अपत्ते [पउमवरपुंडरीयं नो हव्वाए नो पाराए ] अंतरा पुस्खरिणीए जाव (?) सेयंसि वि[नि]सन्ने । तते णं से भिक्खू एवं वदासि-अहो !! णं इमे पुरिसा अखेयन्ना जाव नो मग्गस्स गतिपरक्कमन्नू , जन्नं एते पुरिसा एवं मन्ने-अम्हे [एयं] पउमवरपुंडरीयं उन्निक्खिस्सामो, णो[य]खलु एयं पउमवरपुंडरीयं एवं उन्निक्खेतवं, जहा णं एते पुरिसा [मन्ने] । अहमंसि भिक्खू लूहे तीरट्ठी खेयन्ने जाव मग्गस्स गतिपरक्कमन्नू , अहमेयं पउमवरपुंडरीयं उन्निक्खिस्सामि त्ति कडु इति वुच्चा से भिक्खू णो अभिकमे तं पुक्खरिणी, तीसे पुक्खरिणीए तीरे ठिच्चा सदं कुज्जा 'उप्पयाहि खलु भो पउमवरपुंडरीया ! उप्पयाहि' अह से उप्पतिते पउमवरपुंडरीए (सू०६)॥
ainerary.org
Jan Education remato