________________
अयगडाङ्ग
सत्र दीपिकान्वितम् ।
॥४॥
अथ चतुर्थः पुरुषः
२ श्रुतअहावरे चउत्थे पुरिसजाए-[अह पुरिसे ] उत्तराओ दिसाओ आगम्म तं पुक्खरिणी, INT स्कन्धे तीसे पुक्खरिणीए तीरे ठिच्चा पासति [ तं महं ] एगं पउमवरपुंडरीयं [ अणुपुबिट्टियं ] जाव
आयेपडिरूवं, ते तत्थ तिन्नि पुरिसजाते पासति पहीणे तीरं अपत्ते जाव सेयंसि विनि]सन्ने। तते गं
ध्ययने
पचमसे पुरिसे एवं वदासी-अहो!! णं इमे पुरिसा अखेयन्ना जाव णो मग्गस्स गतिपरकमन्न , जन्नं
NI पुरुषएते पुरिसा एवं मन्ने-अम्हे एतं पउमवरपुंडरीयं उन्निक्खिस्सामो, णो[य] खलु एयं पउमवर- |
वर्णनम् । पुंडरीयं[एवं] उन्निक्खेयवं, जहा णं एते पुरिसा मन्ने, अहमसि पुरिसे खेयन्ने जाव मग्गस्स गतिपरकमन्नू, अहमेयं पउभवरपुंडरीयं उन्निक्खिस्सामि[त्ति कट्ठ ] इति वुच्चा से पुरिसे तं पुक्खरिणी अभिक्कमेइ, [जावं ] जावं च णं अभिक्कमे तावं तावं च णं महंते उदए महंते सेए | जाव वि[नि]सन्ने, चउत्थे पुरिसजाए ॥ (सू० ५)
व्याख्या-अथ चतुर्थः पुरुष उत्तराया दिशः समागत्य तत्पुरुषत्रिकं दृष्ट्वा तथैवोक्त्वा तथैव पद्मोदरणाय प्रविष्टा, पूर्वपुरुषत्रिकवत् पङ्के निमनः, एवं चत्वारोऽपि पुरुषाश्चतुर्पु दिक्षु निमग्नाः ॥ ५॥
॥४॥
Jain Education
For Private & Personal Use Only
ww.jainelibrary.org