SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ अयगडाङ्ग सत्र दीपिकान्वितम् । ॥४॥ अथ चतुर्थः पुरुषः २ श्रुतअहावरे चउत्थे पुरिसजाए-[अह पुरिसे ] उत्तराओ दिसाओ आगम्म तं पुक्खरिणी, INT स्कन्धे तीसे पुक्खरिणीए तीरे ठिच्चा पासति [ तं महं ] एगं पउमवरपुंडरीयं [ अणुपुबिट्टियं ] जाव आयेपडिरूवं, ते तत्थ तिन्नि पुरिसजाते पासति पहीणे तीरं अपत्ते जाव सेयंसि विनि]सन्ने। तते गं ध्ययने पचमसे पुरिसे एवं वदासी-अहो!! णं इमे पुरिसा अखेयन्ना जाव णो मग्गस्स गतिपरकमन्न , जन्नं NI पुरुषएते पुरिसा एवं मन्ने-अम्हे एतं पउमवरपुंडरीयं उन्निक्खिस्सामो, णो[य] खलु एयं पउमवर- | वर्णनम् । पुंडरीयं[एवं] उन्निक्खेयवं, जहा णं एते पुरिसा मन्ने, अहमसि पुरिसे खेयन्ने जाव मग्गस्स गतिपरकमन्नू, अहमेयं पउभवरपुंडरीयं उन्निक्खिस्सामि[त्ति कट्ठ ] इति वुच्चा से पुरिसे तं पुक्खरिणी अभिक्कमेइ, [जावं ] जावं च णं अभिक्कमे तावं तावं च णं महंते उदए महंते सेए | जाव वि[नि]सन्ने, चउत्थे पुरिसजाए ॥ (सू० ५) व्याख्या-अथ चतुर्थः पुरुष उत्तराया दिशः समागत्य तत्पुरुषत्रिकं दृष्ट्वा तथैवोक्त्वा तथैव पद्मोदरणाय प्रविष्टा, पूर्वपुरुषत्रिकवत् पङ्के निमनः, एवं चत्वारोऽपि पुरुषाश्चतुर्पु दिक्षु निमग्नाः ॥ ५॥ ॥४॥ Jain Education For Private & Personal Use Only ww.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy