SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ पुक्खरिणीए तीरे ठिच्चा पासति तं महं एगं पउमवरपुंडरीयं अणुपुचिट्टितं जाव पडिरूवं, ते तत्थ । | दोन्नि पुरिसजाते पासति पहीणे तीरं अपत्ते परमवरपुंडरीयं, णो हवाए णो पाराए जाव सेयंसि | | निसन्ने । तते णं से पुरिसे एवं वदासी-अहो!!णं इमे पुरिसा अखेयन्ना अकुसला अपंडिया अवि|| यत्ता अमेहावी बाला णो मग्गत्था णो मग्गविऊ णो मग्गस्स गतिपरक्कमन्नू । जन्नं एते पुरिसा | || एवं मन्ने-अम्हे एतं पउमवरपुंडरीयं उन्निक्खिस्सामो, नो [य] खलु एयं पउमवरपुंडरीयं एवं N| उन्निक्खेतवं, जहाणं एए पुरिसा मन्ने, अहमसि पुरिसे खेयन्ने कुसले पंडिए वियत्ते मेहावी अबाले | मग्गत्थे मग्गविऊ मग्गस्स गतिपरक्कमन्नू, अहमेयं पउमवरपुंडरीयं उन्निक्खेस्सामि [त्ति कटु] इति वुच्चा से पुरिसे अभिक्कमे तं पुक्खरिणिं, जावं जावं च णं अभिक्कमे तावं तावं च णं महंते उदए | महंते सेए जाव अंतरा पुक्खरिणीए सेयंसि वि[नि]सन्ने, तच्चे पुरिसजाए (सू० ४)॥ व्याख्या-अथ तृतीयः पुरुषः पश्चिमदिग्विभागादागत्य पुष्करिण्यास्तीरे स्थित्वा प्रथमपुरुषद्वितयवत् पूर्वोक्तं वचनप्रपञ्चं कथयित्वा कमलोद्धाराय प्रविष्टः । कमलमद्धर्तुमसमर्थ अन्तराल एव कर्दमे ममा, इति तृतीयः पुरुषः ॥ ४ ॥ For Private & Personal Use Only V Jain Education Interna inerary org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy