SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ दीपिका न्वितम् । |२ श्रुत| स्कन्धे | आयेऽश्ययने तृतीय पुरुष निरूपणम् । सूयगडाङ्ग, जावं जावं चणं अभिक्कमेइ तावंतावं च णं महंते उदए महंते सेए पहीणे तीरं अपत्ते पउमवपुंडरीयं णो हवाए णो पाराए [ अंतरा पुक्खरिणीए ] सेयांस वि[नि]सन्ने, दोच्चे पुरिसजाए (सू०३)॥ व्याख्या-अथ (अपरो द्वितीयः) कश्चित्पुरुषो दक्षिणदिग्भागादागत्य तां पुष्करिणी, तस्याश्च पुष्करिण्यास्तीरे स्थित्वा तत्रस्थश्च पश्यति महदेकं पद्मवरपुण्डरीकमानुपूर्येण व्यवस्थितं प्रासादीयं यावत्प्रतिरूपं, ततस्तीरे व्यवस्थितः, तं च पूर्वव्यवस्थितं चैकं पुरुष पश्यति, किम्भूतं ? तीरात्परिभ्रष्टं अप्राप्त[पन] वरपुण्डरीकसुभयभ्रष्टं अन्तराल एवावसीदन्तं दृष्ट्वा द्वितीयः पुरुषस्तं प्राक्तनं पुरुषमेवं वदेत्-अहो ! योऽसौ कर्दमनिमग्नः पुरुषः सोऽखेदज्ञोऽकुशलोऽपण्डितोऽमेधावी बालो न मार्गस्थो नो माग्गज्ञो नो मार्गस्य गतिपराक्रमशः, अकुशलत्वादिके कारणमाह-यद्यस्मादेष पुरुष एतत्कृतवान् , तद्यथा-अहं खेदजः कुशल इत्यादि भणित्वा पनवरपुण्डरीकमुत्क्षेप्स्यामीत्येवं प्रतिज्ञातवान् । न चैतत्पनवरपुण्डरीकमेवमुत्क्षेप्तव्यं, यथाऽनेनोत्क्षेप्तुमारब्धं, ततोऽहमेवास्योत्क्षेपणे कुशल इति दर्शयितुमाह-'अहमंसी 'त्यादि, अहं खेदवः कुशलः पण्डितो मेधावी, अहमेतत्पमवरपुण्डरीकमुद्धरिष्यामि, इत्युक्त्वाऽसावपि द्वितीयः पुरुषः पुष्करिणीममिमुखं व्रजेत् , तावताऽगाधे पानीये कईमे च मग्नः तीराद्भष्टो द्वितीयतीरं च न प्राप्तः, उभयभ्रष्टोऽभूत् , पद्यमपि नोः अन्तराल एव व्यवस्थिता, इत्यादि । एवं द्वितीयोऽपि पुरुषः ॥३॥ अहावरे तच्चे पुरिसजाए-अह पुरिसे पच्चस्थिमाओ दिसाओ आगम्म तं पुक्खरिणी, तीसे पण्डितो मातमारब्धं, ततोऽहमेवास्योपण्डरीकाक्षेपस्यामीत्येवं प्राप्तव्ययस्मादेष पुरुष Al ॥ ॥ 3 Jain Education inten For Private & Personal Use Only अ w.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy