SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ रीकमप्राप्तस्तस्माच्च तीरादपि प्रभ्रष्टः, तीरपद्मयोरन्तराल एवावतिष्ठति । यत एवं अतो 'नो हव्वाए' नार्वाक्तटवर्त्यसौ भवति 'नो पाराए 'त्ति न पारगमनाय समर्थो भवति । एवमसावुभयप्रभ्रष्टोऽजनि, इत्ययं प्रथमः पुरुषजातः ॥ २ ॥ अथ प्रथमपुरुषानन्तरं द्वितीयपुरुषस्वरूपमुच्यते___ अहावरे दोच्चे पुरिसजाए-अह पुरिसे दक्खिणाओ दिसाओ आगम्म तं पुक्खरिणी, तीसे | पुक्खरिणीए तीरे ठिच्चा पासति तं महं एगं पउमवरपुंडरीयं, अणुपुविट्टितं जाव पडिरूवं, तं च | एत्थं एगं पुरिसजातं पासति पहीणतीरं अपत्तपउमवरपुंडरीयं नो हवाए नो पाराए अंतरा पुक्खरिणीए सेयंसि निसन्नं । तए णं से पुरिसे तं पुरिसं एवं वयासी-अहो!! णं इमे पुरिसे अखेयन्ने अकुसले अपंडिए अवियत्ते अमेहावी बाले णो मग्गत्थे णो मग्गविऊ णो मग्गस्स गतिपरक्कमन्नू , जन्नं एस पुरिसे [ मन्ने]-अहं गं खेयन्ने अहं कुसले जाव पउमवरपुंडरीयं उन्निक्खिस्सामि, णो[य] खल एयं पउमवरपंडरीयं एवं उन्निक्खेयत्वं, जहाणं एस पुरिसे मन्ने, अहमंसि पुरिसे खेयन्ने कुसले पंडिए वियत्ते मेहावी अबाले मग्गत्थे मग्गविऊ मग्गस्स गतिपरक्कमन्नू , अहमेयं पउमवरपुंडरीयं उन्निक्खिस्सामि[ त्ति कटु] इति वुच्चा से पुरिसे अभिक्कमे तं पुक्खरिणी, Jain Education For Private & Personal Use Only
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy