SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ yer - धार्मिक तथा शोभनवचनं श्रुत्वा निशम्याऽऽत्मन एव तदनुतरं योगक्षेमपदमित्येवमत्रगम्य 'सूक्ष्मया'-कुशाग्रीय या वुया 'प्रत्युपेक्ष्य'-पर्यालोच्य तद्यथा-अहमनेनैवम्भूतमर्थपदं 'लम्मितः' प्रापितः सनसावपि तावल्लौकिकस्तमुपदेशदातारमाद्रियते पूज्योऽयमित्येवं जानाति तथा कल्याण मङ्गलं देवतामिव स्तौति पर्युपास्ते च यद्यप्यसौ पूजनीयः किमपि नेच्छति तथापि तेन [तस्य] परमार्थोपकारिणो यथाशक्ति विधेयमिति । तदेवं गौतमस्वामिनाऽभिहित उदक इदमाह तए णं से उदए पेढालपुत्ते भयवं गोयमं एवं वयासी-एतेसि णं भंते ! पदाणं पुट्विं अन्नाणयाए असवणयाए अबोहिए अणभिगमेणं अदिदाणं अस्सुयाणं अमुणयाणं अविनायाणं अनिगूढाणं अबोगडाणं अवोच्छिन्नाणं अणिसिट्ठाणं अणिवूढाणं अणुवहारियाणं एयमटुं नो सद्दहियं । नो पत्तियं नो रोइयं एतेसिणं भंते ! पदाणं इहिं जाणयाए सवणयाए बोहिए जाव उवहारणयाए IN एयमटुं सद्दहामि पत्तियामि रोएमि एवमेव जहेयं तुब्भे वदह । तएणं भगवं गोतमे उदयं पेढालपुत्तं एवं वयासि-सदहाहि णं अज्जे ! पत्तियाहि णं अजे! रोएहि णं अजे! एवमेयं जहा णं अम्हे वदामो । तए णं से उदए पेढालपुत्ते भयत्र गोयमं एवं वयासी-इच्छामि णं भंते ! तुम्भ अंतिए चाऊज्जामाओ धम्माओ पंचमहत्वाइयं सपडिक्कमणं घम्म उवसंपज्जित्ताणं विहरित्तए। तए णं 4 For Private & Personal Use Only
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy