SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ बयगडाङ्ग सूत्रं । दीपिका न्वितम् । ॥१५४॥ से भगवं गोयमे उदयं पेढालपुत्तं गहाय जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवा- द्वितीये गच्छित्ता तते णं से उदए पेढालपुत्ते समणं भगवं महावीरं तिखुत्तो आयाहिणं पयाहिणं करेइ । श्रुत करेइत्ता वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी-इच्छामि णं भंते ! तु[भं]भा[तुम्हा]णं - सप्तमाअंतिए चाउजामाओ धम्माओ पंचमहत्वइयं सपडिक्कमणं धम्म उवसंपजित्ता णं विहरित्तए । ध्ययने उपसंहारः। [तएणं समणे भगवं महावीरे उदयं (पेढालपुत्तं) एवं वयासी-1 अहासुहं देवाणुप्पिया मा पार्डबंधं करेहि। तते णं से उदए पेढालपुत्ते समणस्स भगवओ महावीरस्स अंतिए चाउज्जामाओ धम्माओ पंचमहत्वइयं सपडिकमणं धम्म उपसंपज्जित्ता णं विहरति त्ति बेमि। नालिन्दिज्जऽज्झयणं समत्तम्। व्याख्या-इह व्याख्यानं सर्व सुगम, विशेषतस्तु बृहद्वृत्तितोऽवसेगमिति । समाप्ता चेयं द्वितीयाङ्गस्य दीपिका । जयति जिनशासनमिदं, परतीर्थिकतिमिरजालवरतरणिम् । भवजलधियानपात्रं, पात्रं सज्झानरत्नानाम् ॥१॥ यस्य जिनेन्दोः शासन-पानीयपथाश्वरत्नमारुह्य । कुशलेन के न चापु-र्भवजलमुल्लंघ्य शिवनगरम् ॥२॥ स जयति वीरजिनेन्द्र-त्रिभुवनचूडामणिः कृतोद्योतः । कुमुदोल्लासं कुर्वन् मदनखसूर्यांशुभिर्विततः ॥३॥ ७।।१५४॥ Jain Education intar For Private & Personal Use Only jainerary org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy