SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ सुयगडाङ्गसूत्रं दीपिकान्वितम् । बा १५३ ॥ Jain Education Inte तथा पापानां कर्मणां अकरणाय समुत्थितः स खलु परलोकविशुद्धयै अवतिष्ठते, स परलोकसाधनाय तिष्ठतीति भावः । एतावता यो बहुश्रुतान् गीतार्थान् पूर्वाचार्य्यान्निन्दति स परलोकस्य संयमस्य विराधकः यस्तु तादृशान्महागीतार्थान् पूर्वाचार्यान्न निन्दति स परलोकस्य संयमस्य चाराधक इति तत्सम् । भो उदक! इति ज्ञात्वा त्वयाऽपि संयमसाधनाय यत्नो विधेयः । भगवं च णं उदाहु-तते णं से उदए पेढालपुत्ते भगवं गोतमं अणाढायमाणे जामेव दिसं पाउन्भूते तामेव दिसं संपहारेत्थ गमणाए । 1 व्याख्या —तदेवं यथावस्थितमर्थं गौतमस्वामिनाऽवगमितोऽप्युदकः पेढालपुत्रो यदा भगवन्तं - गौतममनाद्रियमाणो यस्या एव दिशः प्रादुर्भूतस्तामेव दिशं गमनाय सम्प्रवारितवान् । तं च गच्छन्तं दृष्ट्वा भगवान् गौतमस्वाम्याहआउस्तो उद्गा ! जे खलु तहा [ भूतस्स ] रूवस्त समणस्स वा माहणस्स वा अंतिए एगआरियं धम्मियं सुवयणं सोच्चा निसम्म अप्पणो चेत्र सुहुमाते पडिलेहाए अणुत्तरं जोगखेमपयं लभिए समाणे सोवि ताव तं आढाति परिजाणति वदति नम॑सति सक्कारेति सम्माणेति (जाव ) कलाणं मङ्गलं देवयं चेइयं पज्जुवासति । व्याख्या - आयुष्मन्नुदक । यः खलु तथाभूतस्य भ्रमणस्य ब्राह्मणस्य वाऽन्ति के समीपे एकमपि योगमाय आर्य For Private & Personal Use Only द्वितीये श्रुत● सप्तमा ध्ययने गौतम स्वाम्बु दकमुप दिशति । ॥ १५३ ॥ jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy