________________
स्तत्र तत्र देशे देशे-एकैकप्रदेशे, नास्ति स प्रदेशः पुष्करिण्या: यत्र तानि पुण्डरीकाणि न सन्ति । तत्र तत्र देशे देशे बहुनि पद्मवरपुण्डरीकाणि 'बुइय 'त्ति उक्तानि-प्रतिपादितानि विद्यन्त इत्यर्थः । आनुपूर्व्या' विशिष्टरचनया स्थितानि । तथोच्छितानि-जलोपरि व्यवस्थितानि तथा 'रुचिराणि' दीप्तिमन्ति तथा शोमनवर्णगन्धरसस्पर्शवन्ति । अमिरूपाणि इत्यादिपूर्ववत् । तस्याश्च पुष्करिण्याः सर्वतः पद्मावृतायाः ( सर्वतः पनवेष्टितायाः) बहुमध्यदेशभागे एक महत्पवरपुण्डरीकमुक्तमानुपूव्र्येण व्यवस्थितमुच्छ्रुितं, रुचिरं वर्णगन्धरसस्पर्शोऽपेतं । अभिरूपं प्रतिरूपं प्रासादीयं दर्शनीयं अतीव IN शोभायमानं पद्मवरपुण्डरीकं विद्यते ॥१॥
अह पुरिसे पुरथिमाओ दिसाओ आगम्म तं पुक्खरिणी, तीसे पुक्खरिणीए तीरे विच्चा पासति । तं महं एगं पउमवरपुंडरीयं, अणुपुविहितं ऊसियं जाव पडिरूवं। तते णं से पुरिसे एवं वयासीअहमंसि पुरिसे खेयन्ने कुसले पंडिते वियत्ते+मेहावी अबाले मग्गत्थे मग्गविऊ मग्गस्स गति- | परकमन्नू , अहमेयं पउमवरपुंडरीयं उन्निक्खिस्सामि त्ति कटु इति वुच्चा से पुरिसे अभिक्कमेति तं | पुक्खरिणी, जावं जावं च णं अभिक्कमेइ तावं तावं च णं महंते उदए महंते सेए, पहीणे तीरं, I
+ यद्यपि - वियत्ते' इत्येतस्यैवार्थों ' व्यक्त' इति लिखितस्तथापि मूले 'मेयने' इति पाठः सर्वास्वपि दीपिकाप्रतिषु ।
Jain Education interna
For PrivatePersonal Use Only
9 leinabrary.org