________________
सूयगडाङ्ग-IN
सत्र
दीपिकान्वितम् ।
एगे महं पउमवरपुंडरीए बुइए, अणुपुचिट्ठिए ऊसिते रुइले वण्णमंते गंधमते रसमंते फासमंते || २ श्रुतपासादीए जाव पडिरूवे । सवावंतिं च णं तीसे य पुक्खरिणीए तत्थ तत्थ देसे तहिं तहिं बहवे INT स्कन्ध
आयेऽध्यपउमवरपुंडरिया बुइता, अणुपुविट्ठिता जाव पडिरूवा। [सवावंतिं च णं तीसे णं पुक्खरिणीए NTSta बहुमज्झदेसभाए एगे महं पउमवरपुंडरीए बुइए अणुपुविट्ठिए जाव पडिरूवे ( सू० १)]॥ त्वं
व्याख्या-श्रुतं मया आयुष्मता भगवतैवमाख्यातं, किमाख्यातं ? भगवता 'इह खलु पोंडरी(ए)यं नामs- पौण्डरीके. ज्झय(णे)णं' इह-द्वितीयाङ्गे श्रुतस्कन्धे द्वितीये 'खलु' शब्दो वाक्यालङ्कारे, 'पुण्डरीकेण' धवलकमलेना- तिनाम्नः। त्रोपमा भविष्यतीति कृत्वाऽस्याध्ययनस्य पौण्डरीक इति नाम कृतम् । तस्य चायमर्थः, णमिति वाक्यालङ्कारे। 'प्रज्ञप्तः' प्ररूपितः ‘से जह 'त्ति तद्यथा 'नाम' इति सम्भावने, पुष्करिणी ' स्याद्' मवेदेवम्भूता। तद्यथा-'नहुदका' बहुजला तथा 'बहुसेया'+ बहुकदमा 'बहुपुक्खला' बहुसम्पूर्णा प्रचुरोदक[भृता]भूता लब्धार्था' यथार्था, यथा नाम्ना तथा स्वभावेन 'पुण्डरीकिणी' श्वेतकमलसहिता-बहुश्वेतपद्मा 'पासादीया' निर्मलजलपूर्णचात् दर्शनीया' दर्शनयोग्या 'अभिरूपा' [आभिमुख्येन सदाऽवस्थितानि] इंसचक्रवाकसारसादीनि जलान्तर्गतानि वा करिमकरादीनि यस्यां सा अभिरूपेति, तथा 'प्रतिरूपा' स्वच्छत्वात्सर्वत्र प्रतिबिम्बानि समुपलभ्यन्ते। 'तीसे णं पुक्खरिणीए' तस्याब पुष्करिण्या
+ “सीयम्ते-बध्यन्ते यस्मिन्नसौ सेयः-कर्दमः, स [बहु]र्यस्यां सा बहुसेया " इति हर्ष ।
॥१
॥
Jain Education inten
For Privats & Personal Use Oh
wEjainelibrary.org