________________
Hofu
तं
श्रेष्ठि-देवचन्द्र-लालभाई-जैनपुस्तकोद्धारे ग्रन्थाङ्क १०९ अनुसन्धान
ॐ नमः प्रवचनाय । ॐ नमोऽहते श्रीवर्द्धमानस्वामिने । परमसुविहितश्रीमत्खरतरगच्छविभूषणमहोपाध्यायश्रीमत्साधुरङ्गगणिवर्यगुम्फितया दीपिकया स
सूयगडाङ्गसूत्रम् । तस्य द्वितीयश्रुतस्कन्धात्मको द्वितीयो विभागस्तत्राद्यं पौण्डरीकाध्ययनं । सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खल्लु पोंडरीए नामऽज्झयणे, तस्स णं अयमद्वे || | पन्नत्ते-से जहा नामए पुक्खरिणी सिया बहुउदगा बहुसेया बहुपुक्खला लट्ठा पुंडरीकिणी | पासादीया दरिसणिज्जा अभिरूवा पडिरूवा। तीसे गं पुक्खरिणीए तत्थ तत्थ देसे देसे तहिं तहिं बहवे पउमवरपुंडरीया बुइया । अणुपुविटिया ऊसिया रुइला वण्णमंता गंधमंता रसमंता फासमंता पासादिया दारिसणिञ्जा अभिरूवा पडिरूवा । तीसे णं पुक्खरिणीए बहुमज्झदेसभागे
-
-
Jain Education
a l
For Private & Personal Use Only
Twww.jainelibrary.org