SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्ग पत्रांक | १०६ दीपिका। ॥१२॥ पत्रांक पार्जनरक्षणव्ययकृताः प्राप्नोति नो वेदनाः । संसारा आउरदिटुंतेणं, तं चेव हियं असंथरणे ॥ न्तरवयंपीह लभते शं मुक्तवनिर्भयः, संतोषात्परुषोऽमृत| त्ववमचिराद्यायात्सुरेन्द्रार्चितः ॥ १२७ हिंसत्यं जुजतो सुमहं दोसो, अ(प्पणत्तरं इयरो। अमणो य अप्पदोसो, जोगनिमित्तं च विन्नेओ॥ सम्वत्थ संजमं सं-जमाओ अप्पाणमेव रक्सिज्जा । मुच्चद अइवायाओ, पुणो वि सोही न (त) या (?) विरई॥ १०६ | क्षयं नीस्वा स लोकान्तं, तत्रैव समये व्रजेत् । संथरणमि असुद्धं, दुन्ह वि गिण्हंतदितयाणऽहियं, लब्धसिद्धत्वपर्यायः परमेष्ठी सनातनः ॥ दीपिका गतसुभाषितगद्य-पद्य| संप्रहस्या| काराद्यनुक्रमणिका। 66666 ॥ १२ ॥ Jain Education Intern For Private & Personal Use Only M ininelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy