________________
पत्रांक
१०८
प्रत्यक्ष एव विश्वेऽस्मिन् प्रपञ्चः पुण्यपापयोः द्विभिन्न(हि) जगत्सर्व, सुखदुःखव्यवस्थया । पूर्वप्रयोगतोऽसा-भावाद्बन्धविमोक्षतः । स्वभावपरिणामाच, सिद्धस्योर्ध्वगतिर्भवेत् ॥ पलए महागुणाणं, हवंति सेवारिहा लहुगुणा वि। अथमिए दिणनाहे, अहिलसइ जणो पइवं पि ॥
पूर्वसङ्गविनिर्मोक्षा-त्तथा सिद्धिगतिः स्मृता । मनोज्ञा सुरभिस्तन्वी, पुण्या परममासुरा। प्रागूभारा नाम वसुधा, लोकमूर्ध्नि व्यवस्थिता ॥
१११
१११
यथाऽधस्तिर्यगूई च, लोष्टवाय्वग्निवीचयः । स्वभावतः प्रवर्तन्ते, तथोर्ध्वगतिरात्मनः ।।
ब्रह्मा लूनशिरा हरिईशि सरुक् व्यालुतशिश्नो हरः, सूर्योऽप्युल्लिखितोऽनलोऽप्यखिलभुक् सोमः कलां- रत्तो वा मूढो वा, जो पउंजइ पओगं । हिंसा वि कितः । स्वाथोऽपि विसंस्थुलः खलु वपुः संस्थैरूपस्थैः तत्थ जायइ, तम्हा सो हिंसओ वुत्तो॥ सन्मार्गस्खलनाद्भवन्ति विपदः प्रायः प्रभूणामपि ॥ ११८ | रागद्वेषौ विनिर्जित्य, किमरण्ये करिष्यसि । अत्र
नो निर्जितावेतो, किमरण्ये करिष्यसि ?॥ मृल्लेपसङ्गनिर्मोक्षा-द्यथा दृष्टाऽऽश्वलाबुनः ।
राजानं तृणतुल्यमेव मनुते शकऽपि नैवादरः, वित्तो
Ein Educationala
For Private & Personal UBE
www.jainelibrary.org