SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ पत्रांक १०८ प्रत्यक्ष एव विश्वेऽस्मिन् प्रपञ्चः पुण्यपापयोः द्विभिन्न(हि) जगत्सर्व, सुखदुःखव्यवस्थया । पूर्वप्रयोगतोऽसा-भावाद्बन्धविमोक्षतः । स्वभावपरिणामाच, सिद्धस्योर्ध्वगतिर्भवेत् ॥ पलए महागुणाणं, हवंति सेवारिहा लहुगुणा वि। अथमिए दिणनाहे, अहिलसइ जणो पइवं पि ॥ पूर्वसङ्गविनिर्मोक्षा-त्तथा सिद्धिगतिः स्मृता । मनोज्ञा सुरभिस्तन्वी, पुण्या परममासुरा। प्रागूभारा नाम वसुधा, लोकमूर्ध्नि व्यवस्थिता ॥ १११ १११ यथाऽधस्तिर्यगूई च, लोष्टवाय्वग्निवीचयः । स्वभावतः प्रवर्तन्ते, तथोर्ध्वगतिरात्मनः ।। ब्रह्मा लूनशिरा हरिईशि सरुक् व्यालुतशिश्नो हरः, सूर्योऽप्युल्लिखितोऽनलोऽप्यखिलभुक् सोमः कलां- रत्तो वा मूढो वा, जो पउंजइ पओगं । हिंसा वि कितः । स्वाथोऽपि विसंस्थुलः खलु वपुः संस्थैरूपस्थैः तत्थ जायइ, तम्हा सो हिंसओ वुत्तो॥ सन्मार्गस्खलनाद्भवन्ति विपदः प्रायः प्रभूणामपि ॥ ११८ | रागद्वेषौ विनिर्जित्य, किमरण्ये करिष्यसि । अत्र नो निर्जितावेतो, किमरण्ये करिष्यसि ?॥ मृल्लेपसङ्गनिर्मोक्षा-द्यथा दृष्टाऽऽश्वलाबुनः । राजानं तृणतुल्यमेव मनुते शकऽपि नैवादरः, वित्तो Ein Educationala For Private & Personal UBE www.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy