SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ -सूत्रकृताङ्ग सूत्र दीपिका । ॥ ११ ॥ Jain Education In aणसंथार निसन्नोऽवि, मुनिवरो भट्टरागमयमोहो । जं पावइ मुतिसुहं, कत्तो ? तं चक्कबट्टीवि ॥ न न य तस्स तन्निमित्तो, बंधो सुहुमो वि देसिओ समए । अणवज्जे य पओगे, ण सव्वभावेण सो जम्दा ॥ नाणी कम्मरस खट्ट - मुट्ठिओ नो ठिओ य हिंसाए । जय असतं अहिंस (त्थ ) - मुट्ठिओ अवहिओ सो उ ॥ न य हिंसामिचेणं, सावज्जेणावि हिंसओ होई । सुद्धस्स य संपत्ती, अफला भणिया जिणवरेहिं ॥ न चाघो गौरवाभावान्न तिर्यक् प्रेरकं विना | न च धर्मास्तिकायस्याभावाल्लोकोपरि व्रजेत् ॥ नृलोकतुल्यविष्कम्भा, सितच्छत्रनिभा शुभा । उद्धं तस्याः क्षिते सिद्धा, लोकान्ते समवस्थिताः ॥ पत्रांक ११२ १०५ १०५ १०५ १११ १११ नो किन्हे नो नीले नो लोहिए नो हालिदे नो सुकिले नो सुरभिगंधे नो दुरभिगंधे नो तित्ते नो कडुए नो कसाए नो अंबिले नो महुरे ( नो लवणे ) नो वट्टे नो तसे नो चउरंसे नो परिमंडले नो दीहे नो हस्से नो गुरु नो लहुए नो सीए नो उन्हे नो कक्खडे नो मउ नो इत्थी नो पुरिसे नो अन्ना ॥ प प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः सोऽवश्यं भवति नृणां शुभोऽशुभो बा । भूतानां महति कृतेऽपि हि यत्नेनाभाव्यं भवति न भाविनोऽस्ति नाशः ॥ पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छ्वास निश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरुक्तास्तेषां वियोजी करणं तु हिंसा ॥ For Private & Personal Use Only पत्रांक १११ १९ १०५ दीपिका गत सुभाषित गद्य-पद्य - संग्रहस्या काराधनुक्रमणिका । ॥ ११ ॥ ww.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy