SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग NI सूत्रं दीपिका- 4॥ १२७॥ ___ तदेवमाककुमारं निराकतगोशालकाजीवकचौद्धमतमभिसमीक्ष्य साम्प्रतं द्विजातयः प्रोचुस्तद्यथा-मो आर्द्रककुमार! द्वितीये शोभनमकारि भवता यदेते वेदबाह्ये द्वे अपि मते निरस्ते, तत्माम्प्रतमेतदप्याहतं वेदवाखमेवातस्तदपि नाश्रयणाई श्रुत भवद्विधानां, तथाहि-भवान् क्षत्रियः, क्षत्रियाणां च सर्ववर्णोत्तमा ब्राह्मणा एवोपास्याः, न शूद्राः, अतो यामादिविधिना षष्ठाभ्यने | ब्राह्मण सेवैव युक्तिमतीत्येतत्प्रतिपादयन्नाह ब्राह्मणैः सिणायगाणं तु दुवे सहस्से, जे भोयए णि[यए]तिए माहणाणं । स्वमत ते पुन्नखंधं सुमहऽजणित्ता, भवंति देवा इति वेयवाओ ॥४३॥ प्रकाशन व्याख्या-षट्कर्माभिरताः वेदाध्यापकाः शौचाचारपरतया नित्यस्नायिनो ब्रह्मचारिणो द्विजाः स्नातका उच्यन्ते, माकुमातेषां नित्यं सहस्रद्वयं ये भोजयेयुः कामिकाहारेण, ते समुपार्जितपुण्यस्कन्धाः सन्तो देवाः स्वर्गनिवासिनो भवन्तीत्येवम्भूतो राने। वेदवाद इति गाथार्थः ॥ ४३ ॥ अथाईक एतद्पयितुमाह सिणायगाणं तु दुवे सहस्से, जे भोयए णि[यए]तिए कुलालयाणं । से गच्छति लोलुयसंपगाढे, तिवाहितावी णरगाभिसेवी ॥४४॥ व्याख्या-स्नातकानां सहस्रद्वयमपि नित्यं ये भोजयन्ति, किम्भूतानां ? 'कुलालयाः' मार्जारास्तत्सदृशाः द्विजा:ज्ञातव्याः, यतः-सावद्याहारवाञ्छया सर्वदा सर्वगृहेषु मार्जारा इव भ्रमन्ति, एवंविधानां निन्द्यजीविकाजीवनानां सहस्त्र ॥ १२७॥ For Private & Personal use only W ww.jaineltray.org Jan Education
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy