SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ व्याख्या-'भूताभिशङ्कथा' भृतोपमईशङ्कया सावद्यमनुष्ठानं 'जुगुप्समानाः' परिहरन्तस्तथा सर्वेषां प्राणिनां 'दण्डः' समुपतापस्तं 'नि[ धाय हाय ' त्यक्त्वा सम्यगुत्थानेनोत्थाय सत्साधवो यतयस्ततो न भुञ्जन्ते तथाप्रकारमशुद्ध-IN जातीयमाहारमिति, एषोऽनुधर्मः इह प्रवचने संयतानां-यतीनां तीर्थकराचरणादनु-पश्चादाचर्यते[ इत्यनुना विशेष्यते ], यथा तीर्थकरौनिर्दोषाहारग्रहणं कृतं तथा तदनुसारिभिः साधुभिरपि तथैव विधेयं, यद्वाऽणुरिति स्तोकेनाप्यतिचारेण बाध्यते शिरीषपुष्पमिव सुकुमारोऽयं धर्म इति गाथार्थः ।। ४१ । किश्चान्यत् निग्गंथधम्ममि इमं समाहि, अस्सिं सुठिच्चा अणिहे चरेजा । बुद्धे मुणी सीलगुणोववेए, अच्चत्थ[ओ]तं पाउणती सिलोगं ॥ ४२ ॥ व्याख्या-निर्ग्रन्थधर्मे-श्रुतचारित्ररूपे क्षान्त्यादिके वा सर्वज्ञोक्ते व्यवस्थितः 'इम' पूर्वोक्तं समाधिमनुप्राप्तोऽस्मिंश्चाशुद्धाहारपरिहाररूपे समाधौ सुस्थि[त्वा]न: ' अनिहो' मायारहितोऽस्नेहो वा साधुः संयमानुष्ठानं चरेत , तथा बुद्धोऽवगततच्यो 'मुनिः' कालत्रयवेदी, तथा शीलेन क्रोधाद्युपशमरूपेण गुणेश्व-मूलोत्तरगुणभूतैरुपेतो-युक्तः इत्येवं गुण. कलितोऽत्यर्थं संतोषात्मिका श्लाघा' प्रशंसां लोके लोकोत्तरे चावाप्नोति, तथा चोक्तम्-" राजानं तृणतुल्यमेव मनुते शक्रेऽपि नैवादरः, वित्तोपाजेनरक्षणव्ययकृताः प्राप्नोति नो वेदनाः। संसारान्तरवलुपीह लभते शं. मुक्तवनिर्भयः, सन्तोषात्पुरुषोऽमृतत्वमचिराद्यायात्सुरेन्द्रार्चितः ॥१॥" इत्यादि ॥ ४२ ॥ JainEducation inayak १२ For Privats&Personal use Only w.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy