SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ धूयगडाङ्ग सूत्रं दीपिकान्वितम् । ॥ १२६ ॥ Jain Education Inte नाभिलाषरूपं मनो-न्तःकरणं ' कुशला ' निपुणा न कुर्वन्ति, महापापहेतुत्वा [तदभिलाषा]न्मनो निवर्त्तयन्ती त्यर्थः । आस्तां भक्षणं वागध्येषा " न मांस भक्षणे दो + ष० " इत्यादिका वामप्युक्ता महते पातकायेति मत्वा वचोऽपि न वाच्यमिति गाथार्थः ॥ ३९ ॥ न केवलं मांसादनमेव त्याज्यमन्यदपि मुमुक्षूणां परिहर्त्तव्यमिति दर्शयितुमाहसवेसि जीवाण दयट्टयाए, सावज्जदोसं परिवज्जयंता | तस्संकिणो इसिणो नायपुत्ता, उद्दिट्ठभत्तं परिवज्जयंति ॥ ४० ॥ व्याख्या - सर्वेषां जीवानां सुखाभिलाषिणां दुःखद्विषां न केवलं पञ्चेन्द्रियाणामेवेति सर्व ग्रहणं, ' दयाऽथं ' दयानिमित्तं सावद्यारम्भं महासदोषं मत्वा तं परिवर्जयन्तः [तच्छङ्किनो-दोषशङ्किनः ] साधवो ज्ञातपुत्रीया महर्षयः ' उद्दिष्टं ' साधुदानाय कल्पितं यद्भक्तपानादिकं, तत् परिवर्जयन्तीति गाथार्थः ॥ ४० ॥ किश्वभूयाभिसंकाइ दुर्गुछमाणा, सबेसि पाणाण निहाय दंडं । तम्हा ण भुंजंति तह पगारं, एसोऽणु धम्मो इह संजयाणं ॥ ४१ ॥ × “ निवृत्तिस्तु महागुणाय, यदुक्तं श्रुत्वा दुःखपरम्परामतिघृणां मांसाशिनां दुर्गति, ये कुर्वन्ति शुभोदयेन विरतिं मांसादनस्यादरात् । सद्दीर्घायुरदूषितं गदरुजा सम्भाव्य यास्यन्ति ते, मर्त्येषूद्भटभोगधर्ममतिषु स्वर्गापवर्गेषु च ॥ १ ॥ " इति हर्ष० । +" षो, न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ।। १ ।। "9 For Private & Personal Use Only द्वितीये श्रुत० उद्दिष्ट भक्तस्यापि वर्जनी यत्वं जैन श्रमणा नाम् । ॥ १२६ ॥ w.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy