________________
तं भुंजमाणा पिसित पभूतं, नो उवलिप्पामो वयं रएणं ।
इच्चेवमाहंसु अणजधम्मा, अणारिया बाल रसेसु गिद्धा ॥ ३८ ॥ व्याख्या-'तत् ' पिशितं शुक्रशोणितसम्भूतमनार्या इत्र भुञ्जाना अपि प्रभूतं तद्रजसा-पापेन कर्मणा न वय. मुपलिप्यामहे इत्येवं धाष्टयोपेताः प्रोचुरनार्या 'बाला' विवेकरहिताः 'रसेषु'मांसादिषु 'गृद्धाः' मूञ्छिताः, इत्येतच तेषां महते अनर्थायेति गाथार्थः ।। ३८ ॥ एतदेा दर्शयति
जे यावि भुंजंति तहप्पगारं, सेवंति ते पावमजाणमाणा ।
मणं न एयं कुसला करिती, वाया वि एसा बुइया उ मिच्छा ॥ ३९ ॥ व्याख्या-ये चापि रसगारवगृद्धाः शाक्योपदेशवर्तिनस्तथाप्रकार स्थूलोरभ्रसम्भूतं घृतलवणमरिचादिसंस्कृतं पित्रितं भुञ्जन्ते पापमजानानाः निर्विवेकिनः सेवन्तेक तदेवं महादोषं मांसमक्षगमिति मत्वा यद्विधेयं तद्दर्शयति-तदेवम्भूतं मांसाद
* " यदुक्तं-हिंसामूलममेध्यमास्पदमलं ध्यानस्य रौद्रस्य य-द्वीमत्सं रुधिरा विलं कृमिगृहं दुर्गन्धिपूयाविलम् । शुक्रामृक्प्रभवं नितान्तमलिनं मद्भिः सदा निन्दितं, को भुते नरकाय राक्षमसमो मांसं तदात्मद्रहः॥१॥ तथा-मांस भक्षयिताऽमुत्र, यस्य मांसमिहाद्यहम् । एतन्मांसस्य मांसत्वं, प्रवदन्ति मनीषिणः ॥ २॥ (तथा)-योनि यस्य च मांसमुभयोः पश्यतान्तरम् । एकस्य क्षणिका तृप्ति-रन्यः प्रागैर्वियुज्यते ॥ ३॥" इति हर्ष.
JainEducation
a
l
For Private & Personal use only
W
ww.jaineliterary.org.