SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग सूत्रं दीपिका न्वितम् । ।। १२५ ।। Jain Education Int सिणायगाणं तु दुवे सहस्से, जे भोयए निइ[निय ] ए भिक्खुयाणं । असंजए लोहियपाणि से ऊ, नियच्छती गरिहमिव लोए || ३६ || व्याख्या- ' स्नातकानां ' बौद्धभिक्षूणां नित्यं यः सहस्रद्वयं भोजयेदित्युक्तं प्राक् तस्य यो लाभं वक्ति सोऽयतो 'लोहितपाणिः ' रुधिरार्द्रपाणिरनार्य इव 'निन्दां' जुगुप्सापदवीं इहलोक एव निश्वयेन गच्छति परलोके चानार्यगम्यां गतिं गच्छति, एवं तावत्याद्यानुष्ठानानुमन्तृणामात्रभूतानां यद्दानं तत्कर्म्मबन्धाय केवलं, न लाभायेति गाथार्थः ||३६|| किश्च - थूलं उभं इह मारियाणं, उद्दिट्ठभत्तं च पगप्पइत्ता । तं लोण तेल्लेण उवक्खडित्ता, सपिप्पलीयं पगति मंसं ॥ ३७ ॥ व्याख्या - 'स्थूल' महाकाय मुपचितमासशोणितं 'उरभ्रं' ऊरणकं 'इह' शाक्यशासने भिक्षुकमङ्घोदेशेन व्यापाद्यघातयित्वा तथोद्दिष्टमक्तं च प्रकल्पयित्वा [ विकर्थ्य वा तं ] उरभ्रं तन्मांसं वा लवणतैलाभ्यामुपस्कृत्य - पाचयित्वा सपिप्पली कं समरिचं अपरसँस्कारकद्रव्यसमन्वितं प्रकर्षेण मक्षणयोग्यं मॉसं कुर्वन्तीति गायार्थः ॥ ३७ ॥ सँस्कृत्य च यत्कुर्वन्ति तद्दर्शयितुमाह For Private & Personal Use Only द्वितीये श्रुत० मांसशीनां बौद्धाना मानार्यगम्यगतिगामित्वम् । ॥ १२५ ॥ jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy