SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ सिया य बीओदगइत्थियाओ, पडिसेवमाणा समणा भवंति । अगारिणो वि समणा भवंतु, सेवंति उ तेवि तहप्पगारं ॥९॥ व्याख्या-अहो गोशालक ! स्यादेतद्भवदीयं मतं, यथा-ते एकान्त चारिणः क्षुत्पिपासादिप्रधानतपश्चरणपीडिताच, तत्कथं ते न तपस्विन इति एतदाशङ्कथाद्रक आह-यदि बीजाद्युपभोगिनोऽपि श्रमणा इत्येवं भवताऽभ्युपगम्यते एवं ती. गारिणोऽपि-गृहस्थाः श्रमणा भवन्तु, तेपामपि देशिपिथि कावस्थायामाशंमावतामपि निष्काश्चनतया एकाकीविहारित्वं क्षुत्पिपासादिपीडनं च सम्भाव्यते (अत) अगारिणोऽपि श्रमणा भवन्तु, यतस्तेऽपि तथाप्रकारं स्त्रीपरिभोगादिकं सेवन्त्येवेति गाथार्थः ॥९॥ पुनरप्याईको बीजोदकादिभोजिना दोषाऽभिधिस्मयाऽऽह-- जेयावि बीओदगभोति भिक्ख, भिक्खं विहिं जायति जीवियट्री।। ते णातिसंजोगमविप्पहाय, कायोवगा गंऽतकरा भवंति ॥ १० ॥ व्याख्या-ये चापि भिक्षवः प्रव्रजिता चीजोदकमोजिनः सन्तो द्रव्यतो ब्रह्मचारिणोऽपि आजीविकार्थ भिक्षामटन्ति, ते ज्ञातिसंयोग ' विप्रहाय ' त्यक्त्वा 'कायोपगाः' पदकायारम्भिणः संमारसागरस्य नान्तकरा भवन्ति ते, गृहस्थकल्पा एव ते, यनु भिक्षाटनं तु कषाश्चिद्गृहस्थानामपि सम्भाव्यते, नैतावता श्रमणभाव इति गाथार्थः ॥ १०॥ अर्थतदाकर्ण्य गोशालकोऽपरमुत्तरं दातुमसमर्थोऽभ्यतीथिकान महायान् विधाय सोल्लुण्ठमसारं वक्तुकाम आह Jain Education internati For Private & Personal use only brary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy