________________
एयगडाङ्ग व्याख्या---भो आर्द्रकुमार! त्वया प्रतिपादित-परार्थ प्रवृत्तस्याष्टमहापातिहार्यादिपरिग्रहस्तथा शिष्यादिपरिग्रहो धर्मः । द्वितीये देशना च न दोषाय यथा तथाऽस्माकमपि सिद्धान्ते यदेतद्वक्ष्यमाणं तन्न दोषाय, तथाहि-'शीतोदक 'मप्रासुकोदकं, तत्परि
श्रुत दीपिका-16 भोगे न दोपस्तथा बीजकायपरिभोगमाधाकश्रियणं स्त्रीप्रसङ्गं च विदधातु, अस्मदीये धर्मे प्रवृत्तस्य 'एकान्त चारिणः' षष्ठान्वितम् । आरामोद्यानादिष्वेकाकिविहारोद्यतस्य तपस्विनः पापं नाभिसमेति-न लगतीत्यर्थः । इदमुक्तं भवति-शीतोदकस्त्रीप्रसङ्गादिक ध्ययने
च यद्यपीपत्कर्मबन्धाय तथापि धर्माधारं शरीरं प्रतिपालयत एकान्तचारिणस्तपस्विनो नबन्धाय भवतीति गाथार्थः ।। ७ ।। शीतोदकाअथ आईक उवाच
दिमोजि
नामश्रमसीओदगं वा तह बीयकायं, अहायकम्मं तह इस्थियाओ।
णत्वम् । एयाइं जाणं पडिसेवमाणा, अगारिणो अस्समणा भवंति ॥ ८॥ व्याख्या-भो गोशालक ! शीतोदकादीन्येतानि प्रागुपन्यस्तान्यप्रासुकोदकपरिभोगादीनि प्रतिसेवन्तः ' अगारिणो', | गृहस्थास्ते भवन्ति, अश्रमणाश्च-अप्रबजिताश्चैवं त्वं जानीहि, यत:-" अहिंसासत्यमस्तेयं, ब्रह्मचर्यमलुब्धता"। इत्येतच्छुमणलक्षणं, तच्चैषां शीतोदकबीजाधाकर्मस्त्रीपरिभोगकारिगां नास्ति, अतस्ते नामाकाराभ्यां श्रमणाः, न परमार्थत इति गाथार्थः ॥ ८ ॥ पुनरप्याक एवैतद्दषणायाह
IN॥ ११६ ॥
For P
Jan Education
Twwjaineiorary.org
& Personal use only