SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ एषगडाङ्ग सूत्रं दीपिकान्वितम् । माहनो वा, स एवम्भृतो निर्ममो रागद्वेषरहितः प्राणिहितार्थ, न लाभपूजाख्यात्यर्थ, धर्ममाचक्षाणोऽपि प्राग्वच्छग्रस्थाव- द्वितीये खायां मौनव्रतिक इवोत्पन्नदिव्यज्ञानोऽपि देवासुरनरतिर्यसहस्रमध्येऽपि व्यवस्थितः पङ्काघारपङ्कजवत्तदोषव्यासङ्गा- श्रुत (संयोगा )भावान्ममत्वविरहादाशंसादोषविकलवादेकान्तमेव [ मारयति-] माधयति । अस्य भगवतः पूर्वावस्थासाम्प्रत. । पष्ठाकालीनावस्थयो स्त्यन्तरं. रागद्वेषाभावात् । तथा प्राग्वदर्चा-लेश्या शुक्लध्यानाख्या यस्य, अष्टमहाप्रातिहार्यः पूज्य- Rध्ययनेमानोऽपि नोच्छे[ नोत्से ]-गवं विदधाति, जितरागद्वेषत्वात् । तथा चोक्तं-" रागद्वेषौ विनिर्जित्य, किमरण्ये आईकोक्तं करिष्यसि ? । अथ नो निर्जितावेतो, किमरण्ये करिष्यसि ? ॥१॥” तथा बाह्यमनङ्गमान्तरं कपायजयादिकं गोशालको प्रधानं कारणमिति गाथार्थः ॥ ४ ॥ चरम् । अथ भगावानने कैलोंकैः परिपृतोऽपि रागद्वेषाभावादेकान्तचार्येवासो मन्तव्यः, निरीहः सन् धर्म कथयन्नपि न दोषभागिति दर्शयति धम्म कहतस्स उ नत्थि दोसो, खंतस्स दंतस्स जिइंदियस्स। भासाइ दोसे य विवजगस्स, गुणे य भासाइ निसेवगस्स ॥ ५ ॥ व्याख्या-तस्य भगवतोऽपगतधनधातिकलङ्कस्योत्पन्नसकलपदार्थावि विज्ञानस्य जगदम्युद्धरणप्रवृत्तस्यैकान्तपरहितकारिणः स्वकार्यनिरपेक्षस्य क्षान्तस्य दान्तस्य जितेन्द्रियस्य भाषादोषविवर्जकस्य कर्कशासभ्यवचोवर्जकस्य तथा ॥११५ ॥ For Private Beyond Personal Use Only Jain Education inte
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy