________________
पत्रांक
स्वकृताङ्ग
सूत्र दीपिका।
पत्रांक १
| कोसस्स च छम्भाए, सिद्धाणोगाहणा भणिया ।
॥१०॥
उच्चालियंमि पाए, इरियासमियस्स संकमट्ठाए । वावजेज कुलिंगी, मरिज तज्जोगमासज्ज ॥
दीपिका
गतसुभाषित. गद्य-पद्यसंग्रहस्याकाराद्यनुक्रमणिका।
एकस्य जन्ममरणे, गतयश्च शुभाशुभा भवावते । तस्मादाकालिकहित-मे केनैवात्मनः कार्यम् ॥ एरण्डफल बीजादे-बन्धच्छेदाद्यथा गतिः । कर्मबन्धनविच्छेदात् , सिद्धम्यापि तथा भवेत् ॥
| को व न लहिज्ज ? मुक्खं, रागद्दोसा जइ न हुज्जा ॥ कुलालचक्रदोलेषु, मुख्याणां हि यथा गतिः । पूर्वप्रयोगतः सिद्धा, सिद्धस्योर्द्धगतिस्तथा ।। केवलमणोहिचउदस-दसनवपुव्वीहि संपर्य रहिए । सुद्धमसुद्धं चरणं को जाणई ? कज्जभावं व ॥ कालाइदोसवसओ, कहवि दीसंति तारिसा न जह । सम्वत्थ तहवि नस्थित्ति, नेव कुज्जा अणासासं ।। कालोचियजयणाए मच्छररहियाण उज्जमंताणं । जणजत्तारहियाग, होइ जइत्तं जईण सया ।। केवइयं कालं तु देवाणुप्पियाणं तित्थे अणुसज्जिसइ ?
गोयमा ! इक्वीसवाससहस्साई मम तित्थे अणुस७७ | जिस्सइ, तित्थं पुण चाउवण्णो समणसंघो समणा
|समणीओ सावया सावियाओ।
कुसुमपुरोप्ते बीजे, मथुरायां नाङ्करः समुद्भवति । यत्रैव तस्य बीजं, तत्रैवोत्पद्यते प्रसवः ।। को दुःखं पाविजा? कस्स व सुक्खे हि विम्हो हुबा!
Ladainelibrary.org
Jain Education interne
For Private & Personal Use Only