SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ पत्रांक स्वकृताङ्ग सूत्र दीपिका। पत्रांक १ | कोसस्स च छम्भाए, सिद्धाणोगाहणा भणिया । ॥१०॥ उच्चालियंमि पाए, इरियासमियस्स संकमट्ठाए । वावजेज कुलिंगी, मरिज तज्जोगमासज्ज ॥ दीपिका गतसुभाषित. गद्य-पद्यसंग्रहस्याकाराद्यनुक्रमणिका। एकस्य जन्ममरणे, गतयश्च शुभाशुभा भवावते । तस्मादाकालिकहित-मे केनैवात्मनः कार्यम् ॥ एरण्डफल बीजादे-बन्धच्छेदाद्यथा गतिः । कर्मबन्धनविच्छेदात् , सिद्धम्यापि तथा भवेत् ॥ | को व न लहिज्ज ? मुक्खं, रागद्दोसा जइ न हुज्जा ॥ कुलालचक्रदोलेषु, मुख्याणां हि यथा गतिः । पूर्वप्रयोगतः सिद्धा, सिद्धस्योर्द्धगतिस्तथा ।। केवलमणोहिचउदस-दसनवपुव्वीहि संपर्य रहिए । सुद्धमसुद्धं चरणं को जाणई ? कज्जभावं व ॥ कालाइदोसवसओ, कहवि दीसंति तारिसा न जह । सम्वत्थ तहवि नस्थित्ति, नेव कुज्जा अणासासं ।। कालोचियजयणाए मच्छररहियाण उज्जमंताणं । जणजत्तारहियाग, होइ जइत्तं जईण सया ।। केवइयं कालं तु देवाणुप्पियाणं तित्थे अणुसज्जिसइ ? गोयमा ! इक्वीसवाससहस्साई मम तित्थे अणुस७७ | जिस्सइ, तित्थं पुण चाउवण्णो समणसंघो समणा |समणीओ सावया सावियाओ। कुसुमपुरोप्ते बीजे, मथुरायां नाङ्करः समुद्भवति । यत्रैव तस्य बीजं, तत्रैवोत्पद्यते प्रसवः ।। को दुःखं पाविजा? कस्स व सुक्खे हि विम्हो हुबा! Ladainelibrary.org Jain Education interne For Private & Personal Use Only
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy