________________
परिशिष्ट नं. २ दीपिकागत-सुभाषित-गद्य-पद्य-संग्रहस्याकाराद्यनुक्रमणिका।
पत्रांक
पत्रांक
१११
अट्ठ गुणाणं मझे, इक्केण गुणेण संघपञ्चक्खं । तित्थुन्नयं कुणंतो, जुगपवरो सो इहं नेओ। अप्पत्तियं जेण सिया, आसु कुप्पेज वा परो। सव्यसो तं न भासिज्जा, भासं अहियगामिणि ।।
अमूर्तश्चेतनो भोगी, नित्यः सर्वगतोऽक्रियः । अकर्ता निर्गुणः सूक्ष्म, आत्मा कपिलदर्शने ॥ अभंगेण व सगडं न तरइ विगई विणा उ जो साहू । सो रागदोसरहिओ, मत्ताएँ विहीइ तं सेवे ॥ अज्झत्थविसोहिए, जीवनिकाएहिं संघ (डे) दो लोए । देसियमईिसयतं, जिणेहिं तेलोक्कदंसीहिं ।। अन्नाणनिरंतरतिमिर पूरपूरियंमि भवभवणे। को पडद ? पयत्थे, जइ गुरुदीवा न दिपंति ॥
आया चेव अहिंसा, आया हिंसत्ति निच्छओ । | एसो जो होई अप्पमत्तो, अहिंसओ हिंसओ इयरो। २०५
१११। इसीपम्भाराए, उवरि खलु जोयणमि जो कोसो।
Jain Education inte
For Private & Personal Use Only
Sinelibrary.org