SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ अथ षष्ठमाईकीयमध्ययनम् । उक्त पश्चममध्ययनं, साम्प्रतं षष्ठमारम्यते इदमाईककुमाराध्ययनम् । अत्र आर्द्रककुमारोत्पत्तिः प्राग्भवस्वरूपप्रतिमादर्शनोत्पन्नजातिस्मरणादिकं सर्व बृहट्टीकातोऽवसेयं, अत्र तु सूत्रार्थ एव | प्रतन्यते, तथाहि पुरे कडं अद्द ! इमं सुणेह, एगंतचारी समणे पुरासी। से भिक्खुणो उवणेत्ता अणेगे, आइक्खतिम्हि पुढो वित्थरेणं ॥१॥ ___ व्याख्या-यथा गोशालकेन समं वादोऽभूदाईककुमारस्य तथाऽनेनाध्ययनेनोपदिश्यते, तं च राजपुत्रमार्द्रककुमार प्रत्येकबुद्धं भगवत्समीपमागच्छन्तं गोशालकोऽब्रवीद् , यथा-भो आर्द्रक ! यदहं ब्रवीमि तच्छृणु, 'पुरा' पूर्व यदनेन भवतीर्थकृता कृतं तच्चेदमिति दर्शयति-पुरा एकान्तप्रदेशचारी-श्रमणः पुराऽऽसीत्तपश्चरणोधुक्तः, साम्प्रतं तूफ़ैस्तपश्चरणभग्नो मां विहाय देवादिमध्यगतोऽसौ धर्म कथयति । बहून् मिथुनुपनीय-प्रभृतशिष्यपरिवारं कृत्वा भवद्विधानां मुग्ध जनानामिदानीं धर्ममाचष्टे पृथक पृथक् विस्तरेणेति गाथार्थः ॥१॥ T Jain Education www.jainelibrary.org For Private & Personal Use Only a l
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy