________________
सूयगडा
द्वितीय
सूत्र
श्रुत
दीपिका-1 न्वितम् ।
षष्ठाध्ययने
॥११४॥
गोशाल. केनसह
विवाद
साऽऽजीविया पट्टविताऽथिरेणं, सभागओ गणओ भिक्खुमज्झे।
आइक्खमाणो बहुजन्नमत्थं, न संधयाती अवरेण पुत्वं ॥२॥ व्याख्या-येयं बहुजनमध्यगतेन युष्मद्गुरुणा धर्मदेशना प्रारब्धा सा आजीविका प्रस्थापिता, एकाकी विहरन् पामरैः परिभ्यत इति मत्वा महान् परिकरः कृतः, तदनेन दम्भप्रधानेन आजीविकार्थमिदमारब्धं अस्थिरेण, पूर्वमयं मया सार्द्धमेकाक्यन्तप्रान्ताशनेन शून्यारामदेवकुलादौ वृत्तिं कल्पितवान् , न च तथाभूतमनुष्ठानं सिकताकालवनिरास्वादं यावजीवं कर्तुमलं, अतो मां विहाय बहून् शिष्यान् प्रतार्य एवम्भूतेन स्फटाटोपेन विहरतीत्यतो अनवस्थितचित्तः, पूर्वचर्यापरित्यागेनापराचारसमाश्रयणात् । 'सभागतः' पर्षदि व्यवस्थितः 'गणओ'त्ति 'गणशो' बहुशो भिक्षूणां मध्यगतो (बहुजन्य- | मर्थ-) बहुजनहितमर्थ कथयन् विहरति, एतच्चास्यानुष्ठानं [ पूर्वापरं न सन्दधाति-] पूर्वापरविरुद्धं, यदि साम्प्रतीयं वृत्तं प्राकारत्रयसिंहासनाशोकवृक्षभामण्डलछत्रचामरादिकं मोक्षाङ्गममविष्यत्ततो या प्राक्तना चर्या क्लेशबहुलाऽनेन कृता सा क्लेशाय केवलं, अथ निर्जराहेतुका परमार्थभूता ततः साम्प्रतावस्था परप्रतारकत्वाद्दम्भकल्पा, ततः पूर्वोत्तरयोरनुष्ठानयोमौनव्रतधर्मदेशनयोः परस्परतो विरोध इति गाथार्थः ॥ २ ॥ अपि च
एगंतमेवं अदुवावि इण्हि, दोवण्णमन्नं न समेति जम्हा। पुविं च इहि च अणागयं च, एगंतमेवं पडिसंधयाति ॥३॥
आर्द्रकमुने।
॥ ११४॥
Jain Education,intent
For Private & Personal Use Only
IMww.jainelibrary.org