SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ द्वितीये श्रुत सूयगडाङ्ग त्रं दीपिकान्वितम् । तहाननिषेधेऽन्तरायसम्मवः, तदानानुमतावप्यधिकरणोद्भवः, इत्यतोऽस्ति दानं न वेत्येकान्तेन न वयात । कथं तर्हि IP ब्रयात ? इति दर्शयति-'शान्ति'मोक्ष[ स्तस्य ]मार्गस्तं ' उपद्व्हयेत् ' बर्द्धयेत् , यथा मोक्षमार्गाभिवृद्धिर्भवति तथा वदे दित्यर्थः । एतावता यथा सावद्यं स्यात्तथा न वदेदिति गाथार्थः ।। ३२ ॥ इच्चेएहिं ठाणेहिं, जिणदितुहिं संजए। धारयंते उ अप्पाणं, आमोक्खाए परिवएजासि तिबेमि ॥३३॥ बीयसुयखंधस्स अणायारनामं पंचमज्झयणं समत्तं ॥ ५॥ व्याख्या इत्येतैरेकान्तनिषेधद्वारेणानेकान्तविधायिभिः स्थानासंयमप्रधानः समस्ताध्ययनोक्तः रागद्वेपरहितैर्जिन दृष्टरुपलब्धन स्वमतिविकल्पोत्थापितैः 'संयतः' संयमवानात्मानं धारयन् , एभिः स्थानरात्मानं वर्तयन् आमोक्षाय[अ] शेष कर्मक्षयार्थ 'परि' समन्तात्संयमानुष्ठाने 'बजेः' गच्छेस्त्वमिति विने यस्योपदेशः । इतिः परिसमाप्त्यर्थे, त्रीमीति पूर्ववत ।। ............................................................................................... इति श्रीपरमसुविहितखरतरगच्छविभूषणपाठकप्रवरश्रीमत्साधुरङ्गगणिवरसन्डन्धायां श्रीसूत्रकृताङ्ग दीपिकायां समाप्तमनाचारश्रुताख्यं पश्चममध्ययनमिति ॥ ५॥ पश्चमाध्ययनेऽध्ययन समाप्तिः। .................................................................. 8000 99900 neec000 For Pra Jain Education Cwecanelibrary.org Personal use only
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy