________________
Jain Education Interna
मार्जारादीन् परमश्वव्यापादनपरायणान् दृष्ट्वा माध्यस्थ्यमवलम्बयेत् । तथाऽमी गवादयो वाह्या न वाह्या वा तथाऽमी वृक्षाछेद्या अद्यावा इत्यादिकं वचो न वाच्यं साधुनेति गाथार्थः ॥ ३० ॥
अथायमपरो वाक्संयमप्रकारोऽन्तः करण शुद्धिमाश्रितः प्रदर्श्यते
दीसंति समियाचारा, भिक्खुणो साहुजीविणो । एए मिच्छोवजीवित्ति, इति दिट्ठि न धारए ॥ ३१ ॥
व्याख्या—जगत्येके दृश्यन्ते 'समियाचार '[त्ति समिताचाराः ]सिद्धान्तोक्ताचारे प्रवर्त्तमाना भिक्षवो दोषरहिताहारवेषिणस्तथा साधुजीविनः, न कस्यचिदपराधविधायिनः क्षान्ता दान्ता जितेन्द्रिया जितक्रोधा ईर्याशोधका युगमात्रान्तरदृष्टयः सत्यसन्धा दृढव्रताः परिपूतोदकपायिनो मौनिनः सदा तायिनो विविक्तैकान्तध्यानाध्यासिनोऽकौत्कुच्यास्तानेवम्भूनवधार्याप' सरागा अपि वीतरागा इव चेष्टन्ते' इति मत्वा एते मिथ्योपजीविन इत्येवं दृष्टिं न धारयेत् - नैवम्भूतमध्यवसायं कुर्यान्नाप्येवम्भूतां वाचं निसृजेत् यथैते मिथ्योपाचारप्रवृत्ता मायाविन इति, छद्मस्थेन सर्वाग्दर्शिना एवम्भूतस्य निश्चयस्य कर्त्तुमशक्यत्वादित्यभिप्रायः, ते च स्वयूथ्या वा भवेयुस्तीर्थान्तरीया वा, तावुभावपि न वक्तव्यौ साधुनेति ॥ ३१ ॥ किश्च दक्खिणाए पडिलंभो, अस्थि वा नत्थि वा पुणो । न वियागरेज मेहावी, संतिमग्गं च वूहए ॥ ३२ ॥ व्याख्या—-दानं दक्षिणा, तस्याः प्रतिलम्भः ' प्राप्तिः, स दानलाभोऽस्माद्गृहस्थादेः सकाशादस्ति नास्ति वेत्येवं नव्यागृणीयात् 'मेधावी' मर्यादावान् स्वयूथ्यस्य तीर्थान्तरीयस्य वा एकान्तेन दानं दाननिषेधं वा न कुर्यात्, तथाहि
For Private & Personal Use Only
www.jainelibrary.org