SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ एयगडाङ्ग पत्रं दीपिकान्वितम् । ॥११२॥ १ घातादिना एकान्तपक्षसमाश्रयणेन वा भवति, तते 'श्रमणा'स्तीथिकाः 'बाला' रागद्वेषकलिताः 'पण्डिता' अभि- द्वितीये मानिन: शुष्कतर्कदोध्माता न जानन्ति, परमार्थभूतस्याहिंसालक्षणस्य धर्मस्थानेकान्तपक्षस्य वाऽनाश्रयणात् । यदि वा श्रुत यद्वैरं तत्ते श्रमणा वालाः पण्डिता न जानन्तीत्येवं वाचं न निसृजेत् , तत्वेषां कोपोत्पत्ता, यच्चैवम्भूतं वचस्तन वाच्यं, यतः- पश्चमा"+अप्पत्तियं जेण सिया, आसु कुप्पेज वा परो । सव्वसो तं न भासिज्जा, भासं अहियगामिणिं ॥१॥" ध्ययने इति गाथार्थः ॥ २९ ॥ अपरमपि वासंयममधिकृत्याह पराप्रीतिअसेसं अक्खयं वा वि, सबदुक्खेति वा पुणो। वज्झा पाणा न वज्झत्ति, इति वायं न नीसिरे ॥३०॥ IN कवच- व्याख्या-इह जगति सर्वेऽपि घटपटादयः पदार्था एकान्तेन नित्याः-शाश्वताः, सर्व जगदकृतं नित्यं एवं न ब्रूयात् , | | सोऽजल्पसर्वेषां पदार्थानां प्रतिसमयं चान्यथा भावदर्शनात् , सर्वथा क्षणिकमेवमपि न ब्रूयात् । तथा सर्व जगदुःखात्मकमेवमपि न वदेत् , सुखात्मकस्यापि सम्यग्दर्शनादिभावेन दर्शनात , यतः-"xतणसंथारनिसन्नोऽवि, मुणिवरो भट्टरागमय. मोहो । जं पावइ मुत्तिसुहं, कत्तो? तं चक्कवद्दीवि ॥१॥" इत्यादि, तथा वयाचौरपारदारिकादयोऽवध्या वा, तत्कर्मानुमतिप्रसङ्गात् ॐ, इत्येवम्भूतां वाचं स्वानुष्ठानपरायणः साधुः परव्यापारनिरपेक्षो न निसृजेत् । तथाहि-सिंहव्याघ्र + अप्रीतिकं यया स्यादाशु कुप्येद्वा परः । सर्वथा तां न भाषेत भाषामहितगामिनीम् ॥ १॥ x तृणसंस्तारकनिषण्णोऽपि मुनिवरो भ्रष्टरागमदमोहः । यत्प्राप्नोति मुक्तिसुखं कुतस्तचक्रवर्त्यपि ॥१॥ * वध्यकथने हिंसाविकर्मणामवध्यकथने च चौर्यादिकर्मणाम् । ११२॥ नम् । www.jainelibrary.org Jain Education For Private & Personal Use Only
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy