SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग सूत्र दीपिकान्वितम् । ॥ १११ ॥ Jain Education In व्याख्या - 'नास्ति' न विद्यते यथोक्तगुणोपेतः साधुस्तदभावाच्च तत्प्रतिपक्षभूतस्यासाधोरप्यभावः, यतः " केवलमणोहिचउदस-दसनवपुत्रवीहि संपयं रहिए । सुद्धमसुद्धं चरणं, को जाणइ ! कज्जभावं च ॥ १ ॥ " इत्येवम्भूतां संज्ञां नो निवेशयेत् "कालाइ दोसवसओ, कवि दीसंति तारिसा न जइ । सव्वत्थ तहवि नत्थित्ति, नेव कुजा अणासासं ॥ १ ॥ कालोचियजयणाए, मच्छररहियाण उज्जमंताणं । जणजत्तारहियाणं, होइ जइत्तं जईण सया ॥ २ ॥ अन्नाणनिरंतर तिमिर - पूरपूरियंमि भवभवणे को पयडइ १ पयत्थे, जइ गुरुदीवा न दिप्पंति || ३ || पलए महागुणाणं, हवंति सेवारिहा लहुगुणा वि । अत्थमिए दिणनाहे, अहिलसह जणो पई पि ॥ ४ ॥ अट्ठ गुणाणं मज्झे, इक्केण गुणेण संघपञ्चकखं । तित्थुन्नयं कुणतो, जुगपवरो सो इहं नेओ ॥ ५ ॥ दुष्प सहतं चरणं, जं भणियं भगवया इह खित्ते । आणाजुत्ताणं पुण, न होइ अहुणत्ति वामोहो ।। ६ ।। " श्रीभगवत्यां - " केवइयं कालं तु देवाणुप्पियाणं तित्थे अणुसज्जिस्सर ?, गोयमा ! इक्कवीसवाससहस्साई ममं तित्थे अणुसज्जिस्सर, तित्थं पुण चाउवण्णो समणसंघो समणा समणीओ सावया सावियाओ " इत्यादिभगवद्वचनप्रामाण्यात्तीर्थं यावत् साधवः सन्ति तद्विपरीताश्वासाधवोऽपि सन्तीत्येवं संज्ञां निवेशयेदिति गाथार्थः ॥ २७ ॥ नत्थ कल्ला पावे वा, नेवं सन्नं निवेसए । अस्थि कल्लाण पावे वा, एवं सन्नं निवेसए ॥ २८ ॥ For Private & Personal Use Only द्वितीये श्रुत० पञ्चमा ध्ययनेदुष्प्रसहा तं यावचारित्रम् । ॥ १११ ॥ www.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy