SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ श्रुत न्वितम् । एयगडाङ्ग-|| निवेशयेत् , किन्तु देवा देव्यश्च सन्ति, अर्हता पञ्चसु कल्याणकेषु समागमनदर्शनात् “ जिणपंचसु कल्लाणएसु चेव || द्वितीये | महरिसितवाणुभावाओ। जम्मतरनेहेण य, आगच्छंती सुरा इहयं ॥१॥" अन्यथा नायान्ति, (यत:-) दीपिका- " चत्तारि पंच जोयण-सयाइं गंधो उमणुयलोयस्स। उट्ठे वच्चइ जेणं, न हु देवा तेण आविति ॥१॥" तथा च | पश्चमाग्रहगृहीतवरप्रदानादिना च तदस्तित्वमनुमानेन साध्यते, अतो देवा देव्यश्च सन्तीत्येवं संज्ञां निवेशयेदिति गाथार्थः ॥ २४॥ ध्ययने॥११॥ नत्थि सिद्धी असिद्धी वा, नेवं सन्नं निवेसए । अस्थि सिद्धी असिद्धी वा, एवं सन्नं निवेसए ॥२५॥ देवादीनां व्याख्या-अशेषकर्मक्षयलक्षणा सिद्धिस्तद्विपर्ययभूता चासिद्धिर्नास्तीत्येवं नो संज्ञां निवेशयेत् , अस्ति सिद्धिरित्येवं सिद्ध्यादीसंज्ञां निवेशयेत् । सम्यग्ज्ञानदर्शनचारित्रात्मकस्य मोक्षमार्गस्य सद्भावात् कर्मक्षयस्य च पीडोपशमनादिना प्रत्यक्षेण- नां चापदर्शनात , अतः कस्यचिदात्यन्तिककर्महानिसिद्धरस्ति सिद्धिरिति गाथार्थः ।। २५ ॥ लपनमनत्थि सिद्धी नियं ठाणं, नेवं सन्नं निवेसए । अस्थि सिद्धी नियं ठाणं, एवं सन्नं निवेसए ॥२६॥ | नाचारः। व्याख्या-सिद्धेरशेषकर्मक्षयलक्षणाया निजं स्थानमीपत्तागमाराख्यं व्यवहारतो, निश्चयतस्तु तदुपरि योजन[चतुर्थीक्रोशषड्भागः, तत्प्रतिपादकप्रमाणाभावात्स नास्तीत्येवं संज्ञां नो निवेशयेत् , किन्तु सिद्धानामवस्थानस्थानं सिद्धाश्च सन्तीत्येवं संज्ञां निवेशयेत् , यतः-अयोगिचरमसमये त्रयोदश प्रकृतीः "क्षयं नीत्वा स लोकान्तं, तत्रैव समये व्रजेत् । लब्धसिद्धत्वपर्यायः, परमेष्ठी सनातनः ॥१॥ पूर्वप्रयोगतोऽसङ्ग-भावाद्वन्धविमोक्षतः । स्वभाव- ११ Jain Education For Private & Personal Use Oh wwwEjainelibrary.org a l II
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy