SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ एयगडाङ्गा व्याख्या-स्वपरात्मनोरप्रीतिलक्षणः क्रोधः, स चानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसचलनभेदेन चतु. (ऽऽगमे पठ्यते, तथैतावद्भेद एव 'मानो' गर्वः, तौ द्वावपि ' न स्तो' न विद्यते, इत्येवं संज्ञां नो निवेशयेत् , यतःदीपिका कषायकम्मोदयवर्ती दष्टौष्ठः कृतभृकुटीभङ्गो रक्तवदनो गलत्स्वेदबिन्दुसमाकुलः क्रोधाध्मातः समुपलभ्यते, केषाश्चिन्मतेन न्वितम् । क्रोधो मानांश एवेत्येतदप्ययुक्तं, क्षकश्रेण्यां तु भेदेन क्षपणात कोवक्षये न मानस्य क्षयः, पृथक पृथक क्षयो दूयोरपि, तदुभयस्य च नरसिंहव[व] स्वन्तरवादित्यतोऽस्ति क्रोधः, मानोऽप्यस्ति चेत्येवं संत्रां निवेशयेदिति गाथार्थः ।। २०॥ ॥१०९॥ नत्थि माया व लोभे वा, नेवं सन्नं निवेसए । अस्थि माया व लोभे वा, एवं सन्नं निवेसए ॥ २१॥ व्याख्या-अत्रापि प्राग्वन्मायालोभयोरभाववादिनं निराकृत्यास्तित्वं प्रतिपादनीयमिति ॥ २१॥ साम्प्रतमेषामेव क्रोधादीनां समासेनास्तित्वं प्रतिपादयन्नाह-- नस्थि पेजे व दोसे वा, नेवं सन्नं निवेसए । अस्थि पेजे व दोसे वा, एवं सन्नं निवेसए ॥ २२॥ व्याख्या-प्रीतिलक्षणं प्रेम, पुत्र कलत्रधनधान्याद्यात्मीयेषु रागस्तद्विपरीतस्त्वात्मीयोपघातकारिणि द्वेषस्तावेतौ द्वावपि न विद्यते इत्येवं संज्ञां नो निवेशयेत् । प्रेमाप्यस्ति द्वेषोऽप्यस्ति, यतः-" को दुःखं पाविज्जा ?, कस्स व सुक्खे हि विम्हओ हुज्जा ? । को व न लहिज ? मुक्खं, रागद्दोसा जइ न हुज्जा ॥१॥ तो बहुगुणनासाणं, समत्तचरित्तगुणविणासाणं । न हु वसमागंतव्वं, रागहोसाण पावाणं ॥२॥" इत्यादिवचनप्रामाण्यान्न तदभावः, द्वितीये श्रुत पश्चमाध्ययने मायालोभादीनामपलपनमनाचारः। ॥१०९॥ H For Private & Personal Use Only Jain Education ww.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy