________________
एयगडाङ्गा
व्याख्या-स्वपरात्मनोरप्रीतिलक्षणः क्रोधः, स चानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसचलनभेदेन चतु.
(ऽऽगमे पठ्यते, तथैतावद्भेद एव 'मानो' गर्वः, तौ द्वावपि ' न स्तो' न विद्यते, इत्येवं संज्ञां नो निवेशयेत् , यतःदीपिका
कषायकम्मोदयवर्ती दष्टौष्ठः कृतभृकुटीभङ्गो रक्तवदनो गलत्स्वेदबिन्दुसमाकुलः क्रोधाध्मातः समुपलभ्यते, केषाश्चिन्मतेन न्वितम् । क्रोधो मानांश एवेत्येतदप्ययुक्तं, क्षकश्रेण्यां तु भेदेन क्षपणात कोवक्षये न मानस्य क्षयः, पृथक पृथक क्षयो दूयोरपि,
तदुभयस्य च नरसिंहव[व] स्वन्तरवादित्यतोऽस्ति क्रोधः, मानोऽप्यस्ति चेत्येवं संत्रां निवेशयेदिति गाथार्थः ।। २०॥ ॥१०९॥
नत्थि माया व लोभे वा, नेवं सन्नं निवेसए । अस्थि माया व लोभे वा, एवं सन्नं निवेसए ॥ २१॥
व्याख्या-अत्रापि प्राग्वन्मायालोभयोरभाववादिनं निराकृत्यास्तित्वं प्रतिपादनीयमिति ॥ २१॥
साम्प्रतमेषामेव क्रोधादीनां समासेनास्तित्वं प्रतिपादयन्नाह-- नस्थि पेजे व दोसे वा, नेवं सन्नं निवेसए । अस्थि पेजे व दोसे वा, एवं सन्नं निवेसए ॥ २२॥
व्याख्या-प्रीतिलक्षणं प्रेम, पुत्र कलत्रधनधान्याद्यात्मीयेषु रागस्तद्विपरीतस्त्वात्मीयोपघातकारिणि द्वेषस्तावेतौ द्वावपि न विद्यते इत्येवं संज्ञां नो निवेशयेत् । प्रेमाप्यस्ति द्वेषोऽप्यस्ति, यतः-" को दुःखं पाविज्जा ?, कस्स व सुक्खे हि विम्हओ हुज्जा ? । को व न लहिज ? मुक्खं, रागद्दोसा जइ न हुज्जा ॥१॥ तो बहुगुणनासाणं, समत्तचरित्तगुणविणासाणं । न हु वसमागंतव्वं, रागहोसाण पावाणं ॥२॥" इत्यादिवचनप्रामाण्यान्न तदभावः,
द्वितीये
श्रुत पश्चमाध्ययने मायालोभादीनामपलपनमनाचारः।
॥१०९॥
H
For Private & Personal Use Only
Jain Education
ww.jainelibrary.org