________________
।
श्रुत.
सूयनडाना ऊर्ध्वाधस्तिर्यग्रूपो वैशाखस्थानस्थितकटिन्यस्तकरयुग्मपुरुषसदृशः पश्चास्तिकायात्मको वा, युक्तिश्चाऽत्र-यदि सर्व नास्ति ततः द्वितीये
सर्वान्तःपातित्वाल्लोकप्रतिषेधक पुरुषोऽपि नास्ति, एतावता लोकाभावे प्रतिषेधकपुरुषाभावा, पुरुषाभावात्प्रतिषेधस्यादीपिका- प्यभावः, तदेवं व्यवस्थिते लोकोऽप्यस्ति तत्प्रतिपक्षभूतः अलोकोऽप्यस्ति इत्येवं संज्ञां निवेशयेदिति गाथार्थः ।। १२ ।। पश्चमान्वितम् । नत्थि जीवा अजीवा वा, नेवं सन्नं निवेसए। अस्थि जीवा अजीवावा, एवं सन्नं निवेसए ॥१३॥ ध्ययने
ऽनाचारव्याख्या-उपयोगलक्षणाः संसारिणो सुक्ता वा जीवा न विद्यन्ते, तथा अजीवाश्च धर्माधर्माकाशकालपुद्गलात्मकाः
स्वमेकान्तेगतिस्थित्यवगाहदानछायातपोद्योतादिवर्तनालक्षणा न विद्यन्ते। प्रत्यक्षेणानुपलभ्यमानत्वाजीवा न विद्यन्ते, कायाकार
न जीवापरिणतानि भूतान्येव धावनवल्गनादिकां क्रियां कुर्वन्तीति । अजीवा अपि न विद्यन्ते, एवंविधां संज्ञा नो निवेशयेत् , नास्तिवादी तु सर्व नास्तीति प्ररूपयति । 'अस्थि जीवे 'त्यादि, अस्ति जीवः अस्त्यजीवः एवंविधां संज्ञां निवेशयेत् । तस्मान्नै
जीवयोरकान्तेन जीवाजीवयोरभावः, अपितु सर्वपदार्थानां स्याद्वादाऽश्रयणाजीवाजीवयोरस्तित्वं नास्तित्वं च (स्यात् ) केनापि
स्तित्वनाप्रकारेणेति । अत्र जीवाजीवयोरस्तित्वे नास्तित्वे च युक्तयोः ग्रन्थान्तरादवया इति गाथार्थः ।। १३ ।।
स्तित्वनत्थि धम्मे अहम्मे वा, नेवं सन्नं निवेसए। अत्थि धम्मे अहम्मे वा, एवं सन्नं निवेसए ॥ १४ ॥
निवेदने । ___ व्याख्या-धर्मः श्रुतचारित्राऽत्मको जीवस्यात्मपरिणामोऽस्ति धर्मः कर्मक्षयकारणं, अधर्मोऽपि मिथ्यात्वाविरतिप्रमादकपाययोगरूपः कर्मबन्धकारणं, धम्मोऽपि नास्ति अधोऽपि नास्ति नैव संज्ञा निवेशयेत-नैवं प्ररूपयेदित्यर्थः ।
IV१०७॥
For Private & Personal Use Only
jane ty.org
Jain Education in