SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग- द्वितीये सूत्रं | दीपिका न्वितम् । दुन्ह वि गिण्हंतदितयाणहियं, आउरदिटुंतेणं, तं चेव हियं असंथरणे ॥२॥" तथा च श्रीभगवत्यां"तहारूवं भंते ! समणं वा माहणं वा फासुयएसणिजेणं असण पाणखाइमसाइमेणं पडिलामेमाणस्स किं कजति ? गोयमा! एगंतसो निजरा कजति । तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलामेमाणस्स किं कजइ ? गोयमा! बहुतरिया निजरा कजइ अप्पतरे पावे कम्मे कजइ ।" इत्यादिप्रकारेणाधाकाप्यनुज्ञातमस्ति, अतः आधाकम्र्मोपभोगेन कर्मणा लिप्यते इत्येकान्तेन नो वदेत् , नाऽपि तदुपभोगे कर्मबन्धाभाव इत्यपि वदेत , यत:-आधाकर्मणि निष्पाद्यमाने षड्जीवनिकायवधस्तद्वधे च प्रतीतः कर्मबन्ध इत्य[तोऽ]नयोः स्थानयोरेकान्तेनाश्रीयमाणयोर्व्यवहारो न युज्यते, तथाऽऽभ्यामेव स्थानाभ्यामाश्रिताभ्यां सर्वमनाचारं विजानीयादिति स्थितं ॥९॥ पुनरन्यथा दर्शनं प्रति वागनाचारं दर्शयितुमाहजमिदं ओरालमाहारं, कम्मगं च तमेव तं] हेव य। सवत्थ वीरियं अस्थि, नत्थि सव्वत्थ वीरियं ॥१०॥ ___ व्याख्या-औदारिकं शरीरं १, तथाऽऽहारकं २, वैक्रियं ३, कार्मणं ४, तैजसं ५, एवं पञ्च शरीराणि, तत्र कश्चिदेवंजानाति-यदेवौदारिकं तदेव कार्मणं तैजसं च, यदेव तैजसं कार्मणं तदेवौदारिकं तदेवाहारकं तदेव वैक्रियं च, एवं विधां संज्ञां न धारयेत् , एतेषां शरीराणां ऐक्यं न गणयेत् , तथा मिथः पार्थक्यमपि न गणयेत् , कथश्चिदेकत्रोपलन्धेरभेदः कथश्चिच्च संज्ञामेदाढ़ेद इति स्थितं, तदेवमौदारिकादीनां शरीराणां मेदामेदौ प्रदर्य सर्वस्यैव द्रव्यस्य भेदामेदौ प्रदर्शयितु. पश्चमे. ऽध्ययने आधाकर्मों पभोगेकर्मणो. | पलिप्तत्वमलिप्तत्वं Jain Education inthita JAL Far Private & Personal use Oh T w w.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy