________________
श्रुत.
सूपनडा
पत्रं दीपिकान्वितम् ।
पश्वमाध्ययने ऽहिंसकत्वं यतनायुतस्य।
॥१०५॥
मरिज तज्जोगमासज्ज ॥१॥ न य तस्स तन्निमित्तो, बंधो सुहुमो वि देसिओ समए । अणवजे य पओगे, ण सव्वभावेण सो जम्हा ॥२॥ अज्झत्थविसोहिए, जीवनिकाएहिं संघ(डे)डो लोए । देसियमहिंसयत्तं, जिणेहिं तेलोकदसीहिं ॥ ३ ॥ नाणी कम्मस्स खयट्ठ-मुट्टिओ नोठिओ य हिंसाए । जयइ असद अहिंस(स्थ)-मुडिओ अवहओ सो उ॥ ४ ॥ तस्स असंचयओ सं-चयओ(य) जाई सत्ताई। जोगं पप्प विणस्संति, नत्थि हिंसाफलं तस्स ॥५॥ जो य पमत्तो पुरिसो, तस्स य जोगं पडुच्च जे सत्ता । वाविजंते नियमा, तेसिं सो हिंसओ होइ ॥ ६ ॥ जे विन वाविजंती, नियमा तेसि पि हिंसओ होई । सावज्जो य पओगेण, सव्वभावेण सो जम्हा ।। ७ ।। आया चेव अहिंसा, आया हिंसत्ति निच्छओ एसो । जो होइ अप्पमत्तो, अहिंसओ हिंसओ इयरो॥८॥ जो य पओगं जुजइ, हिंसत्थं जो य अन्नभावेण । अमणो य जोपउंजह, इत्थ विसेसो महं वुत्तो॥९॥ हिंसत्थं झुंजतो, सुमहं दोसो अप्प]णत्तरं इयरो। अमणो य अप्पदोसो, जोगनिमित्तं च विन्नेओ॥ १०॥ रत्तो वा मूढो वा, जो पउंजइ पओगं । हिंसा वि तत्थ जायइ, तम्हा सो हिंसओ बुत्तो॥ ११॥ न य हिंसामित्तेणं, सावजेणावि हिंसओ होई । सुद्धस्स य संपत्ती, अफला भणिया जिणवरेहिं॥ १२ ॥ जा जयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स । सा होइ निजरफला, अज्झत्यविसोहिजुत्तस्स ॥१३॥” अत्र पूर्वोक्तचतुर्भङ्गिकामध्ये प्रथमतृतीयभङ्गावशुद्धौ, शेषौ शुद्धौ, इत्यलं विस्तरेण । एतावता महत्प्राणीवघे अल्पकायसवव्यापादने च सदृशं वैरं सदृशः कर्मवन्धः इत्येवं नो वदेत् इति गाथार्थः ॥७॥
।१०५॥
Jan Education
!
For Private & Personal Use Oly