________________
गोपेता एव भविष्यन्तीत्येवमापा 'ग्रन्थिका' इति नान्यत्येवमपि नो वदेत् ॥ ४ ॥
प्राणिनः कर्मग्रन्थोपेता एव भविष्यन्तीत्येवमपि नो वदेत् । इदमुक्तं भवति-सर्वेऽपि प्राणिनः सेत्स्यन्त्येव कर्मावृता वा सर्वे भविष्यन्तीत्येवमेकमपि पक्षमेकान्तिकं नो वदेत् । यदि पा ' ग्रन्थिका' इति ग्रन्थिभेदं कर्तुमसमर्था भविष्यन्तीत्येवं ।। च नो वदेव , तथा शाश्वताः]स्तारः सर्वकालस्थायिनस्तीर्थकरा भविष्यन्ति, नोच्छेदं यास्वन्ति इत्येवमपि नो वदेत् ॥ ४॥ ___ तदेवं दर्शनाचारवादनिषेधं वाङ्मात्रेण प्रदर्याधुना युक्तिं दर्शयितुमाहएएहिं दोहि ठाणेहि, पवहारो ण विजती। एएहिं दोहिं ठाणेहि, अणायारं तु जाणए ॥५॥ ___व्याख्या-सर्वे शास्तारः क्षयं यास्यन्ति शाश्वता वा भविष्यन्तीति, यदि वा सर्वे शास्तारस्तदर्शनप्रपन्ना[वा] सेत्स्यन्ति, शाश्वता वा भविष्यन्ति, यदि वा सर्वे प्राणिनो विसदृशाः सदृशा वा, तथा ग्रन्थिकसचास्तद्रहिता वा भविष्यन्तीत्येवमनयोर्द्वयोः स्थानयोर्व्यवहारो न विद्यते, तथाहि-'सर्वे शास्तारः क्षयं यास्वन्ती 'त्येतदयुक्तं, क्षयनिवन्धनस्य कर्म: णोऽभावात् सिद्धानां क्षयाभावः, [अथ]भवस्थ केवल्यपेक्षया चेदभिधीयते तदप्ययुक्तं, यतोऽनाद्यनन्तानां केवलिनां सद्भावात् , भरतेषु केवलिनां विरहे महाविदेहेषु सर्वदा केवलिसद्भावः । तथा सर्वेऽपि भव्याः सेत्स्यन्तीत्येतदपि न स्यात् , यतः श्रीभगवत्या जयन्तीप्रश्नाधिकारे "सव्वे विणं भंते! भवसिद्धिया जीवा सिज्झिस्संति ?" भगवानाह -"हंता जयंती! भवसिद्धिया जीवा सिन्झिस्संति xxx भवसिद्धियविरहिए लोए भविस्सह? नो इणमढे समढे" इत्यादि. भगवदुक्तवचनप्रामाण्याव्यजीवविरहितं जगन भविष्यति, युक्तिश्चात्र भगवतीवृत्तितोऽनसेया, तथा च "जया होही
Jan Education inte
For Privats & Personal Use Oh
BYNEjainelibrary.org