________________
श्रुत
सूयगडा
सूत्रं दीपिकान्वितम् । ॥१०१
पम्येन
एवं खलु भगवया अक्खाए-असंजए अविरए अप्पडिहयपच्चक्खायपावकम्मे सकिरिए । द्वितीये असंवुडे एगंतदंडे एगंतवाले एगंतसुत्ते, से बाले अवियारमणवयणकायवक्के सुविणमवि ण पासइ पावे य से कम्मे कजति । [ सू० ४]
चतुर्थाव्याख्या-एवं ' भगवता' तीर्थकताऽऽख्यातमित्यादि यत्प्राइप्रतिज्ञातं तदेवास्मिन् सूत्रालापके दर्शितं, व्याख्यानं
ध्ययने प्राग्वत ज्ञेयमिति, पापं च कर्म लगत्येव । तदेवमप्रत्याख्यानिनः कर्मसम्भवात्तत्सम्भवे च नारकतिर्यङ्नरामरगति
आत्मौ . लक्षणं संसारमवगम्य संजातवैराग्यः शिष्यः आचार्य प्रति प्रवणचेताः प्रश्नयितुमाह
सर्वजीवान् चोयगः-से किं कुत्वं किं कारवं कहं संजयविरयपडिहयपच्चक्खायपावकम्मे भवति ? ।
पश्यतः व्याख्या-शिष्यः प्राह-भगवन् ! किमनुष्ठानं स्वतः कुर्वन् ? किं वा परं कारयन् ? केन प्रकारेण संयतविरतप्रति
कर्मबन्धाहतप्रत्याख्यातपापकर्मा जन्तुर्भवति ? इत्येवं पृष्टे सत्याचार्य आह
मावतत्थ खल भगवया छज्जीवनिकाया हेऊ पन्नत्ता, [तं जहा-] पुढविकाइया जाव त- वर्णनम् । सकाइया, से जहा नामए ममं अस्सातं दंडेण वा अट्ठीण वा मुट्ठीण वा लेलूएण वा कवालेण IP वा आतालिज्जमाणस्स वा जाव उद्दविजमाणस्स वा लोमुक्खणणमायमावि हिंसाकारगं दुक्खं भयं ॥११॥
Jain Education
For Private & Personal Use Only
Twww.jainelibrary.org