SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ श्रुत सूयगडा सूत्रं दीपिकान्वितम् । ॥१०१ पम्येन एवं खलु भगवया अक्खाए-असंजए अविरए अप्पडिहयपच्चक्खायपावकम्मे सकिरिए । द्वितीये असंवुडे एगंतदंडे एगंतवाले एगंतसुत्ते, से बाले अवियारमणवयणकायवक्के सुविणमवि ण पासइ पावे य से कम्मे कजति । [ सू० ४] चतुर्थाव्याख्या-एवं ' भगवता' तीर्थकताऽऽख्यातमित्यादि यत्प्राइप्रतिज्ञातं तदेवास्मिन् सूत्रालापके दर्शितं, व्याख्यानं ध्ययने प्राग्वत ज्ञेयमिति, पापं च कर्म लगत्येव । तदेवमप्रत्याख्यानिनः कर्मसम्भवात्तत्सम्भवे च नारकतिर्यङ्नरामरगति आत्मौ . लक्षणं संसारमवगम्य संजातवैराग्यः शिष्यः आचार्य प्रति प्रवणचेताः प्रश्नयितुमाह सर्वजीवान् चोयगः-से किं कुत्वं किं कारवं कहं संजयविरयपडिहयपच्चक्खायपावकम्मे भवति ? । पश्यतः व्याख्या-शिष्यः प्राह-भगवन् ! किमनुष्ठानं स्वतः कुर्वन् ? किं वा परं कारयन् ? केन प्रकारेण संयतविरतप्रति कर्मबन्धाहतप्रत्याख्यातपापकर्मा जन्तुर्भवति ? इत्येवं पृष्टे सत्याचार्य आह मावतत्थ खल भगवया छज्जीवनिकाया हेऊ पन्नत्ता, [तं जहा-] पुढविकाइया जाव त- वर्णनम् । सकाइया, से जहा नामए ममं अस्सातं दंडेण वा अट्ठीण वा मुट्ठीण वा लेलूएण वा कवालेण IP वा आतालिज्जमाणस्स वा जाव उद्दविजमाणस्स वा लोमुक्खणणमायमावि हिंसाकारगं दुक्खं भयं ॥११॥ Jain Education For Private & Personal Use Only Twww.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy