SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ - (संज्ञिकायात् ) सन्निकार्य संकर्मिति ( संक्रामन्ति ) १, सन्निकायाओ [वा ] असन्निकायं संकर्मिति २, सन्निकायाओ [ वा ] सन्निकायं संकर्मिति ३, असन्निकायाओ [वा ] असन्निकायं संकर्मिति ४ । व्याख्या-तत्र प्राक्तनं कर्म यदुदणं यच्च बद्धमास्ते, तस्मिन् सत्येव तत्कर्म 'अविविच्य' अपृथक्कृत्य तथाऽविधूयाऽसमुच्छिद्याननुताप्य तदेवमपरित्यक्तकर्माणोऽसंचिकायात्संज्ञिकाय सङ्कामन्ति तथा संज्ञिकायादसंशिकायमिति [संज़िकायासंज्ञिकार्य असंज्ञिकायादसंशिकायं ] | त[य]था नारकाः-सावशेषकर्माण एवं नरकादुनृत्य प्रतनुवेदनेषु तिर्यसूत्पद्यन्ते, एवं देवा अपि प्रायस्तत्कर्मशेषतया शुभस्थाने त्पद्यन्त इत्यवगन्तव्यम् । अत्र चतुर्भङ्गिका सूत्रेणैव दर्शिता । जे एए सन्नी वा असन्नी वा सवे ते मिच्छायारा[ निच्चं ]पसढविउवातचित्तदंडा, तं जहापाणातिवाते वा जाव मिच्छादसणसल्ले । ___ व्याख्या-सर्वेऽप्येते संझिनोऽसंज्ञिनो वा मिथ्याचारा, अप्रत्याख्यानित्वादित्यभिप्रायः, सर्वजीवेष्वपि नित्यं प्रशठ व्यतिपातचित्तदण्डा भवन्तीत्येवम्भूताश्च प्राणातिपातायेषु सर्वेष्वप्याश्रवद्वारेषु वर्तन्त इति । तदेवं व्यवस्थिते यदुक्तं परेण तद्यथा-' इहाविद्यमानाऽशुभयोगसम्मवे कथं पापकर्म बध्यते ?' इत्येतन्निरस्तं, विरतेरभावादकुर्वतामपि पापं लगत्येवेति भावः। For P Jan Education www.jainelibrary.org & Personal use only
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy