SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ द्वितीये श्रुत सूयगडाङ्ग सूत्रं | दीपिकान्वितम् । चतुर्था ॥१० ॥ व्याख्या-ये वेदान्तवादिनो वादिनस्ते एवं प्रतिपादयन्ति 'पुरुषः पुरुषत्वमेवाश्नुते पशुरपि पशुत्वमेवेति, तदत्रापि संज्ञिनः संजिन एव भविष्यन्ति असंज्ञिनोऽपि असंजिन इति, तन्मतव्यवच्छेदार्थमाह- सव्वजोणिया वी 'त्यादि, यदि वा किं संझिनोऽसंज्ञिकर्मसम्बन्धं प्राक्तने कर्मणि सत्येव कुर्वन्ति ? किंवा नेत्येवमसंज्ञिनोऽपि संज्ञिकर्मबन्धन प्राक्तने सत्येव कुर्वन्त्याहोस्विन्नेत्येतदाशङ्कथाह-'सब्बजोणिया वी 'त्यादि, सर्वा योनयो येषां ते सर्वयोनयः, संवृत्तविवृत्तोभय-शीतोप्पोमय-सचित्ताचित्तोमयरूपयोनय इत्यर्थः। सर्व योनयोऽपि खलु सत्त्वाः पर्यायपेक्षया यावन्मनःपर्याप्तिन निष्पद्यते तावदसंझिनः करणतः सन्तः पश्चात्संज्ञिनो भवन्ति एकस्मिन्नेव जन्मनि, अन्यजन्मापेक्षया त्वेकेन्द्रियादयोपि सन्तः पश्चान्मनुष्यादयो भवन्तीति, तथाभूतकर्मपरिणामात् , न पुनर्भव्यामव्यत्ववद्व्यवस्थानियमो, भन्याभव्यत्वे हि न कर्मायत्ते, अतो नानयोर्व्यभिचारः । ये पुनः कर्मवशगास्ते संज्ञिनो भूत्वाऽन्यत्रासंझिनो भवन्ति, असंज्ञिनश्च भूत्वा संज्ञिन इति । वेदान्तवादिमतस्य तु प्रत्यक्षेणैव व्यभिचारः समुपलभ्यते, तथाहि-संश्यपि कश्चिन्मूर्छाद्यवस्थायामसंज्ञित्वं प्रतिपद्यते | मूपगमे पुनः संज्ञित्वमिति, जन्मान्तरे तु सुतरां व्यभिचारः, तथा प्रबुद्धो निद्रोदयात्स्वपिति सुप्तश्च प्रतिबुध्यते, एवं | स्वापप्रबोधावस्था एकस्मिन्नेव भवे जीवस्य जायते, एवं संज्ञित्वमसंज्ञित्वमप्येकस्मिन्नेव भवे जन्तोरविरुद्धमिति । एवं परभवेऽपि संश्यसंझी स्यादसंज्ञी च संज्ञी स्यात् । तथा पुरुषो देवत्वं देवश्च पुरुषत्वमित्येवं सर्वत्र योज्यम् । तत्थ से अविवि[चित्ता अविधूणिचा असंमुच्छित्ता अणणुतावित्ता असनिकायाओ [वा] ध्ययनेऽसज्ञीनां संक्षिसज्ञीनां चासंक्षिभवन For Private & Personal Use Only www.jainelibrary.org Jain Education in
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy