SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ पडिसंवेदेमि, इच्चेवं जाण सत्वे पाणा जाव सवे सत्ता दंडेण वा जाव कवालेण वा आताडिज्जमाणा वा उवहम्ममाणा वा तजिज्जमाणा वा ताडिजमाणा जाव उवहविजमाणा वा जाव लोमुक्खणणमायमवि हिंसाकारकं दुक्खं भयं पडिसंवेदिति । एवं नच्चा सवे पाणा [जाव सवे सत्ता] न हंतवा जाव न उद्दवेयत्वा, एस धम्मे सुद्धे धुवे नितिए सासए समिञ्च लोगं खेदन्नहि पवेइए। IN ___व्याख्या-तत्र खलु भगवता षड्जीवनिकायाः संयमसद्भावे हेतुत्वेनोपन्यस्ताः, यथा प्रत्याख्यानरहितस्य षड्जीवनिकायाः संसारगतिनिबन्धनत्वेन कथिताः एवं त एवं प्रत्याख्यानिनो मोक्षाय भवन्तीति, तथा चोक्तम्-"xजे जत्तिया य हेऊ, भवस्स ते चेव तत्तिया मोक्खे | गणाणाईया लोगा, दोण्हवि पुण्णा भवे तुल्ला ॥१॥" इदमुक्तं भवति-यथाऽऽत्मनो दण्डाद्युपघाते दुःखमुत्पद्यते एवं सर्वेषामपि प्राणिनामित्यात्मोपमया तदुपघातानिवर्त्तते, एष धर्मः सर्वापायताणलक्षणो ध्रुवो नित्यः शाश्वतः परैः कचिदप्यस्खलितो युक्तिसङ्गतत्वात् । अयं च धर्मः सम्यक्शुद्ध इत्यवगम्य लोकं चतुर्दशरज्ज्वात्मकं खेदःप्रवेदितः। एवं से भिक्खू विरते पाणाइवायाओ जाव मिच्छादंसणसल्लाओ, से भिक्खू णो दंतपक्खाx ये यावन्तश्च हेतवो भवस्य ते तावन्तश्चैव मोक्षस्य । गणनातिगा लोका द्वयोरपि पूर्णा भवेयुस्तुल्याः॥१॥ Jain Education a l For PrivatesPersonal use Only www.jainelibrary.org IN
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy