SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ दीपिका 4 एयगडाग- II एव कथ्यते, अस्य चार्थस्य सुखप्रतिपत्तये भगवता द्वौ दृष्टान्तौ प्रज्ञप्तौ, तद्यथा-संझिदृष्टान्तोऽसंझिदृष्टान्तश्च । अथ कोऽयं II द्वितीये सूत्रं संज्ञिदृष्टान्तः ? ये केचन इमे संज्ञिन: पंचेन्द्रियाः पर्याप्तकाः, एषां च मध्ये कश्चिदेकः षड्जीवनिकायान् प्रतीत्यैवम्भूतां श्रुत 'प्रतिज्ञा' नियमं कुर्यात् , यथाऽहं षड्जीवनिकायमध्ये पृथिवीकायेनैवैकेन वालुकाशिलोपललवणादिस्वरूपेण 'कृत्यं' चतुर्थान्वितम् । कार्य कुर्या, स चैवं कृतप्रतिक्षस्तेन तस्मिस्तस्माच्च तं करोति कारयति च, शेषकायेभ्योऽहं विनिवृत्तः, तस्य च कृतनियमस्यै- ध्ययने वम्भूतो भवत्यध्यवसाय:-खल्वहं पृथिवीकायेन कृत्यं करोमि कारयामि [च], तस्य च सामान्यकृतप्रतिज्ञस्य विशेषा- आचार्येणा॥ ९८॥ भिसन्धि व भवति, यथाऽहं कृष्णेन वा श्वेतेन वा पृथिवीकायेन कार्य करोमि [ कारयामि च], सामान्येन वचसाऽहं विचारपृथिवीकायारम्भ करिष्यामि एवं स सर्वस्मात्पृथ्वीकायादनिवृत्तोऽप्रतिहतप्रत्याख्यातपापकर्मा भवति, तत्र सर्वत्र पृथिवीकाये मनो. खननस्थाननिषीदनत्वग्वर्तनोच्चारप्रश्रवणादि[करण ]क्रियासद्भावात्सर्वस्मात्पृथिवीकायादनिवृत्तत्वात् , एवमप्तेजोवायुवन- वाकाय. स्पतिष्वपि वाच्यं, तत्राप्कायेन स्नानपानावगाहनभाण्डोपकरणधावनादिपूपयोगः, तेजस्कायेनापि [पचनपाचनवितापन- वाक्यस्य प्रकाशनादिषु, वायुनाऽपि ] व्यजनतालवृन्तोत्पादितव्यापारादिषु प्रयोजनं, वनस्पतिनाऽपि-कन्दमूलफलपत्रत्वशाखायुप- कर्मवन्धे योग, एवं विकलेन्द्रिय-पश्चेन्द्रियेष्वप्यायोज्यम् । तथैकः कश्चित् षट्स्वपि जीवनिकायेष्वविरतोऽसंयतत्वाच्च तैरसौ 'कार्य' सावद्यानुष्ठानं स्वयं करोति कारयति च परैस्तस्य च क्वचिदपि निवृत्तेरभावादेवम्भूतोऽध्यवसायो भवति, तद्यथा-एवं खत्वह द्वयोपषड्भिरपि जीवनिकायैः सामान्येन कृत्यं करोमि, न पुनस्तद्विशेष प्रतिज्ञेति, स च तेषु षट्स्वपि जीवनिकायेष्वसंयतोऽप्रति न्यासः। हतप्रत्याऽख्यातपापकर्मा भवति । एवमष्टादशपापस्थानकेष्वप्यायोज्यम् । तदेवमसौ हिंसादीन्यकुर्वन्नपि अविरतत्वाच दृष्टान्त Jain Education in For Private & Personal use Ooh viwwEjainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy