SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Jain Education जाव तसकायं, से एगतिओ [ पइन्नं कुज्जा ] पुढविकाएणं किच्चं करेइ [वि] कारवेइ[वि], तस्स णं एवं भवइ - एवं खलु अहं पुढविकाएणं किच्चं करोमि वि कारवेमि वि, णो चेवणं से एवं भवइइमे वा[ इमेण वा ], से य तेणं पुढविकाएणं किच्चं करोति वि कारवेति वि, से णं ताओ पुढविकायाओ अस्संजयाविरयअप्पडिहयपञ्चक्खायपावकम्मे यावि भवति, एवं जाव तसकाएत्ति भाणियां । से एगतिओ छहिं जीवनिकाएहिं किच्चं करेति विकारवेति वि, तस्स णं एवं भवतिएवं खलु अहं छज्जीवनिकाएहिं किच्चं करेमि विकारखेमि वि, णो चेव णं से एवं भवति - इमेहिं [ इमेहिं वा, से य तेहिं छहिं जीवनिकाएहिं जाव कारवेइ वि ], से य तेहिं छहिं जीवनिकाएहिं असंजयअविरयअप्पाडहयपच्चक्खायपापकम्मे, तं जहा - पाणातिवाए जाव मिच्छादंसणस, एस खलु भगवता अक्खाए - असंजए अविरए अप्पडिहयपच्चक्खायपावकम्मे सुविणमवि अपस्सतो पाय से कम्मे कज्जति, से तं सन्निदिट्ठते । व्याख्या - यद्यपि सर्वेषु जीवेषु देशकालस्वभावविप्रकृष्टेषु वधकचितं नोत्पद्यते तथाप्यसावविरतिप्रत्ययत्वा तेष्वमुक्तवैर For Private & Personal Use Only www.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy