SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ श्रुत. न्वितम् । सूयगडाङ्ग | नो इणमटे समटे [चोदका] । इह खलु बहवे पाणा० जे इमेणं सरीरसमुस्सएणं नो दिट्ठा द्वितीये सूत्र | वा सुया वा नाभिमता वा, विन्नाया वा जेसिं णो पत्तेयं पत्तेयं चित्तसमायाए दिया वा राओ वा || दीपिका चतुर्थे| सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिते निच्चं पसढविउवातचित्तदंडे, तं जहा- ध्ययन IN पाणाइवाए जाव मिच्छादसणसल्ले ॥ [ सू०३] वादिमतेना ____ व्याख्या-'नो इणमढे समढे' नायमर्थः समर्थः यदकुर्वतोऽनतः अमनस्कस्यापि पापकर्म लगति, नायमर्थः नभिमते | समर्थः-प्रतिपत्तुं न योग्य इति । तत्र शिष्यः कारणमाइ-इह खलु' चतुर्दशरज्ज्वात्मके लोके 'बहवो 'ऽनन्ताः प्राणिनः कर्मबन्धा सन्ति देशकालविप्रकृष्टास्तथाभृता बहवः सन्ति ये अनेन शरीरसमुच्छयेण न कदाचिदृष्टाश्चक्षुषा न श्रुताः श्रवणाभ्यां भावविशेषतो नाभिमता-इष्टा, न च विज्ञाताः स्वयमेवेत्यतः कथं तद्विषयस्तस्यामित्रभावः स्यात् १, अतस्तेषां कदाचिदप्यविज्ञातानां कथं प्रत्येकं वधं प्रति चित्तसमादानं भवति ? न चासौ तान् प्रति नित्यं प्रशठव्यतिपातचित्तदण्डो भवतीति । एवं च व्यवस्थिते न सर्व विषयं प्रत्याख्यानं युज्यते, इत्येवं प्रतिपादिते सति परेण आचार्य आह तत्थ खलु भगवया दुवे दिटुंता पन्नत्ता, तं जहा-सन्निदिटुंते य असन्निदिटुंते य, से किं तं | सन्निदिटुंते ?, २ जे इमे सन्निपंचिंदिया पजत्तगा, एतसिणं छज्जीवनिकाए पडुच्च, तं०-पुढविकायं ॥ ९७॥ वर्णनम् । For Private & Personal use only www.jainalibrary.org Jain Education
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy