________________
सूयगडाङ्ग सूत्रं दीपिकान्वितम् ।
॥ ९६ ॥
Jain Education Interf
आचार्य आह-जहा से वहए तस्स गाहावइस्स [ वा ]तस्स गाहावइपुत्तस्स [ वा ]तस्स वा रन्नो तस्स वा रायपुरिसस्स खणं निदाय पविसिस्सामि खणं लडूणं वहिस्सामित्ति पहारेमाणे दिया वा राओ वा सुत्ते वा जागरमाणे वा आमित्तभूते मिच्छासंठिए निःश्चं पढविवायचित्तदंडे [ भवइ ] एवामेव बाले वि सवेसिं पाणाणं जाव सवेसिं सत्ताणं दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिए निचं पसढविउवायचित्तदंडे [ भवइ ], तं जहा - पाणातिवाए जाव मिच्छादंसणसले, एवं खलु भगवता अक्खाए-असंजए अविरए अप्पाडेहयपञ्चकखाय पावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते आवि भवति, से बाले अवियारमणवयणकायवक्के सुविणमवि ण परसति पावे य से कम्मे कज्जति ।
व्याख्या- 'जहा से वहए' इत्यादि, यथाऽसौ वधक इत्यादिना दृष्टान्तमनूद्य दार्शन्तिकमर्थं दर्शयितुमाह'एवामेवे' इत्यादि, यथाऽसौ वधकोऽवसरापेक्षितया वध्यस्य व्यापत्तिमकुर्व्वाणोऽप्यमित्र भूतो भवत्येवमसावपि बालोऽस्पष्टविज्ञानो निवृत्तेरभावात्सर्वेषां प्राणिनां व्यापादको भवति यावन्मिथ्यादर्शनशल्योपेतो भवति, यद्यच्युत्थानादिकं विनयं कुतश्चिन्निमित्तादसौ विधत्ते तथाप्युदायिनृपमारकवदन्तर्दुष्ट एवेति नित्यं प्रशठव्यतिपातचिचदण्डश्च यथा परशुरामः
For Private & Personal Use Only
द्वितीये
श्रुत०
चतुर्था
ध्ययने
व्यक्त
विज्ञानाम
स्वप्नाद्यवस्थायामपि कर्मबन्ध वर्णनम् ।
॥ ९६ ॥
www.jainelibrary.org